________________
दशवैकालिकेऽष्टमाध्ययनम्। ५७३ यतः । श्रसंवद्धः गृहस्थैः नलिनीपत्रोदकवत् । एवंनूतः सन् नवेत् जगनिश्रितः चराचरसंरक्षणप्रतिवद्धः ॥२४॥
(टीका.) संनिहिं ति सूत्रम् । संनिधिं च प्रानिरूपितस्वरूपं न कुर्यात् । अणुमात्रमपि स्तोकमपि संयतः साधुः । तथा मुधाजीवति पूर्ववत् । असंबद्धः पद्मिनीपत्रोदकवगृहस्थैः। एवंचूतः सन् नवेजगनिश्रितश्चराचरसंरक्षणप्रतिवक इति सूत्रार्थः ॥२॥
लूद वित्ती सुसंतुठे, अप्पिने सुहरे सिया॥
आसुरतं न गबिजा, सुच्चा एवं जिणसासणं ॥२५॥ (अवचूरिः ) रूदैर्ववचणकादिनिवृत्तिर्यस्येति । सुसंतुष्टो येन तेन वा संतोषगामी अल्पेठो न्यूनोदरतयाऽल्पाहारः अदपेन्चत्वानिदादौ सुनरः स्यात् । आसुरत्वं क्रोधनावं न गछेत् । श्रुत्वा जिनशासनं क्रोधविपाकप्रतिपादकमचनम् ॥ २५ ॥
(अर्थ.) वली चूह वित्ती इत्यादि सूत्र. साधु जे ते (बूहवित्ती के०) रूदवृत्तिः एटले वाल, चोला प्रमुख खूखो आहार करनारा, (सुसंतुके के०) सुसंतुष्टः एटले घणा संतोषी, (अप्पि के०) अटपेडः एटले ऊनोदरी विगेरे कारणने लीधे अल्प श्छा वाला अने (सुहरे के ) सुजरः एटले सुखथी कोश्ने पण उपजव थया विना जेमनुं नरण पोषण थाय एवा (सिआ के०) स्यात् एटले होय. तेमज साधु जे ते
(जिणसासणं के०) जिनशासनं एटले क्रोधना परिणाम केहनार जिनशास्त्र प्रत्ये .. (सुच्चा के०) श्रुत्वा एटले सांजलीने (आसुरत्तं के०) आसुरत्वं एटले क्रोध प्रत्ये (न गठिजा के०) न गछेत् एटले न जाय.॥२५॥
(दीपिका.) किं साधुः । आसुरत्वं चक्रोधनावं न गरेत् । किं कृत्वा । जिनशासनं .. श्रुत्वा । क्वचित स्वपक्षादौ क्रोधविपाकप्रतिपादकं वीतरागवचनमाकर्ण्य । किं० साधुः। रूदवृत्तिः रूदैर्ववचणका दिनिर्वृत्तिरस्य इति रूवृत्तिः । पुनः किंनूतः साधुः । सुसं. तुष्टः येन केन संतोषगामी । पुनः किं साधुः अल्पेठः न्यूनोदरतया आहारपरित्यागी सुनरः स्यात् अल्पेठत्वात् । एवं निदादौ इति फलं प्रत्येकं वा स्यादिति क्रियायोगः । रूक्षवृत्तिः स्यात् इति ॥ २५ ॥
(टीका.) किंच खूह त्ति सूत्रम् । अस्य व्याख्या। रूदैर्वसचणकादिनिवृत्तिर"स्येति रूदवृत्तिः । सुसंतुष्टो येन वा तेन वा संतोषगामी । थपेठो न्यूनोदरतया
हारपरित्यागी सुत्नरः स्यात् । अल्पेठत्वादेव पुनिंदादाविति । फलं प्रत्येकं वा स्यानदिति क्रियायोगः । रूदवृत्तिः स्यादित्यादि । तथा सुरत्वं क्रोधनावं न गठेक्कचित् .
X.