SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४०६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. ( अर्थ. ) एवमेाणि इत्यादि सूत्र ( सविंदियसमा हिउ के० ) सर्वेन्द्रियसमाहितः एटले शब्द, स्पर्श प्रमुख इंद्रिय विषयने विषे राग द्वेष न करनारो एवो ( संजd ho ) संयतः एटले साधु जे ते ( अप्पमत्तो के० ) अप्रमत्तः एटले प्रमादरहित तो ( एवं के० ) एवं एटले पूर्वोक्त प्रकारे ( एआणि के० ) एतानि एटले सूक्ष्म वस्तु प्रत्ये ( जाणित्ता के० ) झाला एटले जाणीने ( सबनावेण ho) सर्वावेन एटले यथा शक्ति सर्व प्रकारे ( निच्चं के० ) नित्यं एटले नित्य ( जए के० ) यतेत एटले यतना करे. ॥ १६ ॥ 1 ( दीपिका. ) पुनः सूत्रम् । साधुर्नित्यं सर्वकालं यतेत मनोवचनकायेन कृत्वा जी - वानां संरक्षणं प्रति । किं कृत्वा । एवं पूर्वोक्तप्रकारेण एतानि अष्टौ सूक्ष्माणि ज्ञात्वा । केन सर्वजवेन सूत्रादेशेन शक्तेरनुरूपेण । किंभूतः संयतः । संयमवान् । पुनः किंभूतः साधुः । प्रमत्तः प्रमादनिद्रारहितः । पुनः किंभूतः साधुः । सर्वेन्द्रियसमाहितः सर्वेषामिन्द्रियाणां विषयेषु रागद्वेषावगच्छन् ॥ १६ ॥ ( टीका. ) एवमे आणि ति सूत्रम् । यस्य व्याख्या । एवमनेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वजावेन शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः साधुः । किमित्याह । श्रप्रमत्तो निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति नित्यं सर्वकालं सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः॥ १६॥ धुवं च परिलेदिका, जोगसापायकंबलं ॥ सिमुच्चारभूमिं च, संथारं वास ॥ १७ ॥ ( अवचूरिः ) ध्रुवं च यो यस्य कालः तस्मिन् प्रत्युपेक्षते । योगे सति सति सामध्यें । पात्रग्रहात्पात्रोपधिः । कम्बलग्रहणादृर्णा सूत्रमयपरिग्रहः । शय्यां वसतिं द्विकाल त्रिकालं वर्षासु उच्चारभूमिं संस्तारकं तृणमयादिरूपम् । अथवासनं काष्ठासनं पादोंनं वा ॥ १७ ॥ (.) तेज धुवं इत्यादि सूत्र, साधु जे ते ( धुवं के० ) ध्रुवं एटले नित्य अर्थात् जे वस्तुनो जे पडिलेहणाकाल सिद्धांतमां को होय ते प्रमाणे हमेशां (जोगसा के० ) योगे सति एटले शक्ति होय तो न्यूनाधिक न थाय तेवी रीते ( पडिले - हिता के० ) प्रत्युपेक्षेत एटले पडिले हे. शुं पडिले ते कहे बे. ( पायकंबल के० ) पात्रकंवलं एटले पात्र ते तुंबडं अथवा काष्ठमय पात्र प्रत्ये तथा कंबल एटले ज ननी कांवल प्रमुख प्रत्ये ( सिद्धं के० ) शय्यां एटले वसति उपाश्रय प्रत्ये वे टंक
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy