SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४८० रा धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. ॥ श्रथाचारप्रणिधिनामाध्ययनं प्रारभ्यते ॥ आयारप्पणिदिं लधुं, जहा काय निकुला | तं ने उदाहरिस्सामि, आपुधिं सुह मे ॥ १ ॥ ( श्रवचूरि :) पूर्वाध्ययने सुवाक्यशुद्धिरुक्ता । सा चाचारे प्रणिहितस्य जवतीति तत्र यत्नवता जवितव्यमत एतडुच्यते । श्राचारेत्यादि । आचारस्य प्रकृष्टो निधिः प्रणिधिः । तं लब्ध्वा यथा कर्तव्यमनुष्ठेयं निकषा तं प्रकारं ने जवय उदाहरिष्यामि । श्रानु पूर्व्या परिपाट्या शृणुत मे मम सकाशादिति गौतमायाः स्वशिष्यानादुः ॥ १ ॥ ( . ) सातमा अध्ययनमां वाक्यशुद्धि कही, एटले साधुए वचनना गुण दोष जाणी निरवद्य वचन बोलवुं, एम कयुं. हवे या आचार प्रणिधिनामक अध्यमां कहेवानुं एम ने के, आचारने विषे तत्पर रहेला साधुथीज निरवद्य वचन बोलाय बे, माटे याचार पालवामां घपोज प्रयत्न करवो. एवा संबधथी आवेला या अध्ययननुं यारप्पणिहिं इत्यादि प्रथम सूत्र बे. तेनो अर्थ ( निरकुणा के० ) जि. कुणा एटले साधुए ( श्रयारप्पणिहिं के० ) आचारप्रणिधिं एटले आचाररूप उत्कृष्ट निधिप्रत्ये ( लहुँ के० ) लब्ध्वा एटले पामीने ( जहा के० ) यथा एटले जेम ( कायa ho ) कर्तव्यं एटले पोतानी क्रिया करवी. ( तं के० ) ते प्रकार ( ने के० ) ज़वधः एटले तमने ( उदाहरिस्सामि के० ) उदाहरिष्यामि एटले कहीश. मे ( ० ) आनुपूर्व्या एटले अनुक्रमे ( मे के० ) मम सकाशात् एटले माराथकी (सुणेह के० ) शृणुत एटले सांनलो. एम गौतमादिक गणधरो पोताना शिष्योने कहे बे. ॥ १ ॥ (दीपिका) व्याख्यातं वाक्यशुद्ध्यध्ययनं नाम सप्तममध्ययनम् । अथ आचारणिधिनामकमष्टममध्ययनं प्रारभ्यते । अस्य चायम निसंबन्धः । इतः पूर्वाध्ययने सा धुना वचनगुणदोषान् जानता निःपापं वचनं वक्तव्यमित्युक्तम् । इह तु निःपापं वचन माचारे स्थितस्य जवतीति श्राचारे यत्तः कार्य इत्येतदुच्यत इति । अनेन संबन्धेना यातमिदमध्ययनं व्याख्यायते । तथाहि श्रीमहावीरदेवः स्वकीय शिष्यान् गौतमादी ने वमाह । तमाचारप्रणिधिं ने नवस्य उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाल यूयं शृणु मे मम । कथयत इति शेषः । तं कम् । यमाचारप्रणिधिं लब्ध्वा प्राप् निकुणा साधुना यथा येन प्रकारेण विहितानुष्ठानं कर्तव्यम् || १ | ( टीका. ) व्याख्यातं वाक्यशुद्ध्यध्ययनम् । इदानीमा चारप्रणिध्याख्यमारभ्यते
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy