SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ i दशवेकालिके सप्तमाध्ययनम् । ४७७ मुनिः एटले साधु जे ते ( सुवक्कसुद्धिं के० ) सुवाक्यशुद्धिं एटले वचननी सारी शु प्रत्ये ( समुप्पे हिया के० ) समुत्प्रेक्ष्य एटले जोइने (सया के० ) सदा एटले निरंतर (डुडं के० ) दुष्टां एटले दुष्ट एवी ( गिरं के० ) वाणी प्रत्ये ( तु के० ) निश्वये ( परिवार के० ) परिवर्जयेत् एटले वजें तथा (मित्रां के० ) मितं एटले परि मितने अहं के० ) अष्ट एटले दोषरहितं एवं वचन ( अणुवीर के० ) अनुचिन्त्य एटले विचारीने ( जासए के० ) जाषेत एटले बोले. एम करवायी (सयाण मने के० ) सतां मध्ये एटले सत्पुरुषोमां ( पसंसणं के० ) प्रशंसां एटले प्रशंसा प्रत्ये ( लहर के० ) लनते एटले पामे बे. ॥ ५५ ॥ ( दीपिका. ) वचनशुद्धिफलमाह । मुनिः दुष्टां गिरं परिवर्जयेत् । किं कृत्वा । स्ववाक्यशुद्धिं स्वकीयवाक्यशुद्धिं सहाक्यशुद्धिं शोजनां वाक्यशुद्धिं वा संप्रेक्ष्य स म्यक् दृष्ट्वा सदा सर्वदा । तर्हि कीदृशीं वदेदित्याह । मितं स्वरतः परिणामतश्च - sष्टं देशकालोपपन्नादि विचिन्त्य पर्यालोच्य जाषमाणः सतां साधूनां मध्ये प्र शंसनं प्रशंसां प्राप्नोतीत्यर्थः ॥ २५ ॥ ( टीका. ) वाक्यशुद्धिफलमाह । सुवक्क त्ति सूत्रम् । सद्वाक्यशुद्धिं स्ववाक्यशुद्धिं वासवाक्यशुद्धिं वा । सतीं शोजनां, स्वामात्मीयां, स इति वक्ता । वाक्यशुद्धिं संप्रेक्ष्य सम्यग् दृष्ट्वा मुनिः साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा । किंतु । मितं स्वरतः परिणामतश्च, अडुष्टं देशकालोपपन्नादि अनुविचिन्त्य पर्यालोच्य भाषमाणः सन् सतां साधूनां मध्ये बजते प्रशंसनं प्राप्नोति प्रशंसामिति सूत्रार्थः ॥ ५८ ॥ नासाई दोसे या गुणे जाणिच्या, तीसे श्रं दुठे परिवऊए सया || बसु संजए सामणि सया जए, वइक बुड़े दिमा पुलो मित्रां ॥ ५६ ॥ ( अवचूरिः ) यतश्चैवमतो जाषाया दोषांश्च गुणांश्च ज्ञात्वा तस्याश्च दुष्टायाः परिव|| र्जकः सदा एवंभूतः सन् षट्सु जीवनिकायेषु संयतः तथा श्रामण्ये श्रमणजावे . सदा यत उद्युक्तो वदेद्दु हितं परिणामसुंदरमनुलोमं मनोहर मिति ॥ ५६ ॥ ( अर्थ. ) जे कारण माटे एम बे ते कारण माटे नासार इत्यादि सूत्र ( बसु षट्सु एटले षट् जीव निकायने विषे ( संजए के० ) संयतः एटले सारी पेठे प्रतना राखनार तथा ( सामणिए के० ) श्रामण्ये एटले श्रमण जावमां अर्थात् चा के रेत्रना चढता परिणाम राखवामां (सया के० ) सदा एटले निरंतर ( जए के० ) तः एटले उद्यमवान् एवो (बुद्धे के० ) बुद्धः एटले ज्ञानी साधु (जासाइ के० ) 0 )
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy