SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। .....४७१ एहीतोऽत्र, कुरु वेदं संचयादि, तथा शेष्व निजया, तिष्ठोलस्थानेन, व्रज ग्राममिति । नैवं नाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४ ॥ बहवे इमे असाहू, लोए बुच्चंति साहुणो॥ - न लवे असाहु साह त्ति, साहुं साहु त्ति आलवे ॥४॥ (अवचूरिः) बहव एते उपलन्यमानस्वरूपा आजीवकादयोऽसाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात जच्यन्ते साधवः सामान्येन । तत्र नालपेदसाधु साधुम् । साधु साधुमित्यालपेत् ॥ ४ ॥ (अर्थ.) बहवे इत्यादि सूत्र. (बहवे के ) बहवः एटले घणा (श्मे के) श्रा ( अंसाहू के) असाधवः एटले खरेखर साधु नथी एवा लोको (लोएं के०) लोके एटले आ लोकने विषे ( साहुणो के०) साधवः एटले साधु जे एम . (वुच्चंति के) उच्यन्ते एटले कहेवाय बे. पण पूर्वोक्त साधु ( असाहुं के०) असाधु एटले खरेखर साधु न होय तेने ( साहु त्ति के ) साधुमिति एटले श्रा साधु ए प्रकारे (न लवे के०) नालपेत् एटले न कहे. अने ( साई के०) साधु एटले साधुने ( साहु त्ति के ) साधुमिति एटले साधु ए प्रकारे (आलवे के०) आलपेत् एटले कहे. ॥४॥ .. ( दीपिका.) पुनः किंच लोके प्राणिलोके प्राणिसंघात एते बहव उपलक्ष्यमानस्वरूपा आजीवकादयो मोदसाधकयोगमाश्रित्य साधव उच्यन्ते सामान्येन । प रमसाधु साधु न बालपेत् । मृषावादप्रसङ्गात् । अपितु साधुं प्रति साधुमालपेत् । । नतु तमपि ना लपेत्।उपबृंहणा प्रशंसा गुणानां तस्या अकरणेऽतिचारदोषः स्यात् ॥धना (टीका.) किंच बहव त्ति सूत्रम् । बहव एते उपलन्यमानस्वरूपा श्राजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया लोके तु प्राणिसंघात उच्यन्ते साधवः ' सामान्येन । तत्र नालपेदसाधु साधु मृषावादप्रसङ्गात् । अपितु साधु साधुमित्या१ लपेत् । नतु तमपि नालपेत् । उपबृंहणातिचारदोषप्रसंगादिति सूत्रार्थः ॥ ४ ॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं ॥ ___ एवं गुणसमाउत्तं, संजय साहुमालवे ॥४ए॥ (अवचूरिः) किंविशिष्टं साधुमित्यालपेदित्याह । ज्ञानदर्शनसंपन्नं संयमे तपसि 4. रतं एवंगुणसमायुक्तं संयतं साधुमालपेत् । न तु व्यलिङ्गधारिणमिति ॥ ४ ॥ 7
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy