SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । ४५५ जाश्मंता श्मे रुका, दीदवद्या महालया ॥ पयायसाला वडिमा, वए दरिसणित्ति अ॥३१॥ . (अवचूरिः) जातिमन्त उत्तमजातय एतेऽशोकाद्या वृक्षाः दीर्घवृत्ता महालया वटादयः संजातशाखा उत्पन्नटाला विटपिनो वदेत् । दर्शनीया इति च विश्रमणतदासन्नमार्गकथनादौ वदेत् ॥३१॥ . (अर्थ.) मार्ग देखाडवा प्रसुख कारण पडे तो साधुए था रीते बोलवु. जाश्मंत इत्यादि सूत्र. (जाश्मंत के०) जातिमन्तः एटले ऊंची जातना अशोकप्रमुख, (दीह के०) दीर्घाः एटले दीर्घ एवा नालियरी प्रमुख, ( वहा के) वृत्ताः एटले गोल आकारना नंदीवृद प्रमुख (अ के०) च एटले तथा ( महालया के) महालयाः एटले मोटा विस्तारवाला वडप्रमुख, (श्मे के०) आ (रुका के) वृदाः एटले वृदो ( पयायसाला के०) प्रजातशाखाः एटले उत्पन्न थडे घणी शाखा जेमने एवा तथा ( विममा के) विटपिनः एटले शाखाउँथी नीकलेली शाखावाला तथा ( दरिसणित्ति के०) दर्शनीया इति एटले दर्शनीय जे था प्रकारे ( वए के) वदेत् एटले बोलवं. ॥ ३१) (दीपिका.) एवं किमित्याह । साधुः इति वदेत् । श्तीति किम् । एते वृदा जातिमन्त उत्तमजातीया अशोकादयोऽनेकप्रकारा वा उपलन्यमानस्वरूपाः। पुनः दीर्घा नालिकेरीप्रनृतयः। पुनर्वृत्ता नन्दिवृदादयः। पुनः महालया वटादयः। पुनः एते प्रजातशाखा उत्पन्नडाला विटपिनः प्रशाखावन्तः। पुनः एते दर्शनीया इति वदेत् । एवमपिकदावदेत् ।प्रयोजने विश्रमणतदासन्नमार्गकथनादौ उत्पन्नेसति अन्यदा नेति ॥३१॥ (टीका.) जाश्मंत त्ति सूत्रम् । जातिमन्त उत्तमजातयोऽशोकादयः। अनेकप्रकारा एत उपलन्यमानखरूपा वृदा दीर्घवृत्ता महालया। दीर्घा नालिकेरीप्रनृतयः। वृत्ता नन्दिवृदादयः। महालया वटादयः । प्रजातशाखा उत्पन्नडाला विटपिनः प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः॥३१॥ तदा फलाई पक्काई, पायखळा नो वए ॥ वेलोश्याइं टालाइं, वेदिमाश त्ति नो वए ॥३॥ (अवचूरिः) तथा फलानि आम्रादीनि पक्कानि पाकेन गर्ताप्रक्षेपकोडवपलालादिना विपाच्य जयाणीति नो वदेत्। वेलोचितानि ग्रहणकालप्राप्तानि अतःपरं कालं.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy