SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४४४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. मेवमालपनं कुर्वतः साधोः स्वगर्हातत्प्रहेषवचनलाघवादयो दोपा नवंति। के ते होलादि शब्दा इत्याह । पूर्व ये जक्ताः पुनः हलेहले इत्येवमन्ने इति तथा लट्टे खामिनि गोमिनि होले गोले वसुले इति । एतान्यपि नानादेशापेदया स्त्रीणामामन्त्रणवचनानि गौरवकुत्सादिगर्नाणि वर्तन्ते ॥ १६ ॥ (टीका.) किं च हले हले ति सूत्रम् । हले हले इत्येवमन्ने इत्येवं तथा नहि नि खामिनि गोमिनि । तथा होले गोले वसुले इत्येतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादिगर्जाणि वर्तन्ते । यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति । दोषाश्चैवमालपनं कुर्वतः संगगर्दा तत्प्रवेषप्रवचनलाघवादय इति सूत्रार्थः ॥ १६ ॥ नामधिलेण णं बूआ, श्बीयुत्तेण वा पुणो॥ जदारिदमनिगिनं, आलविङ लविङ वा ॥ १७ ॥ (अवचूरिः) यदि नैवमालपेत् तर्हि कथमालपेदित्याह । नामधेयेन णं एनां ब्रूयात् । नामास्मृतौ स्त्रीगोत्रेण वा पुनः ब्रूयात् । यथा काश्यपगोत्र इति । यथार्ह वयोदेशैश्वर्याद्यपेक्षया निगृह्य गुणानालोच्य बालां युवती वृद्धां बाले वृझे धर्मशीले श्त्येवमालपेत् स्तोकं बहुतरं वा लपेत् ॥ १७ ॥ (अर्थ.) एम न बोलq तो शीरीते बोलq ते कहे . पूर्वोक्त साधु कंश कारण पडवाथी (णं के ) एनां एटले आ स्त्री प्रत्ये ( नामधिजेोण के ) नामधेयेन एटले देवदत्ता प्रमुख नामवडे करीने (बूआ के) ब्रूयात् एटले बोले. अर्थात् स्त्रीनें जे नाम प्रसिद्ध होय ते नामथीज तेने बुलाव. कदाच नाम यादमां न होय तो ( वा पुणो के० ) वा पुनः एटले अथवा (श्बीगुत्तेण के) स्त्रीगोत्रेण एटले काश्यप प्रमुख स्त्रीगोत्रवडे करीने बोले. ( जहारिहं के ) यथाईं एटले वय, देश, ऐश्वर्य . इत्यादिकनी अपेदाथी ( अनिगिन के.) अनिगृह्य एटले गुण दोषनो विचार करीने (आल विज के०) आलपेत् एटले थोडं अथवा एकवार बोले. (वा के) पुनः (लविजा के०) लपेत् एटले वारंवार अथवा घणुं बोले. तात्पर्य जेम कोर्नु . मन न मुखाय तेम बोलवू. ॥ १७॥ .. (दीपिका.) अथैवं पूर्वोक्तप्रकारेणालपनं न कुर्यात् तर्हि कथं कुर्यादित्याह । साधुः नामधेयेन इति नाम्नैव क्वचित्कारणे एतां स्त्रियं ब्रूयात । यथा हे देवदत्त शत ।। श्रथ नाम्नोऽस्मरणे गोत्रेण वा ब्रूयात् स्त्रियम् । यथा हे काश्यपगोत्रे इति । परं यथा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy