SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग ततालीस-(४३)-मा. (अर्थ.) ( तदेव के ) तथैव ) एटले तेमज फलाणो पुरुष (होले के) होलः एटले होल बे, (गोतित्ति के) गोल इति एटले गोल वे ए प्रकारे, ( वा के.) वा एटले अथवा (साणो के०) श्वा एटले श्वान , (अ के०) च एटले वली (वसुतित्ति के) वसुल ति एटले वसुल डे ए प्रकारे तथा (उम्मए के०) अमकः एटले अमक , ( वा के) वा एटले अथवा (उहए वि के०) उन्नोऽपि एटले उनंग बे एम पण ( पन्नवं के०) प्रज्ञावान् एटले बुद्धिशाली साधु (नो वए के०) नो वदेत् एटले न बोले. गोल प्रमुखशब्दो ते ते जापानी रूढी प्रमाणे कठोर पणुं प्रकाशित करे . माटे अहिं तेनो निषेध कस्यो. ॥ १४॥ (दीपिका.) पुनः साधुः कीदृशीं नाषां न नाषेत इत्याह । बुद्धिमान् साधुस्तथैव तां नाषां न नाषेत। तां कामित्याह । होल १ गोल ५ इति श्वा ३ वसुल ४ इति अमक ५ इति पुर्नग इति । इह होलादिशब्दाः तत्तद्देशेषु प्रसिझनिष्ठुरता दिवाचका अप्रीत्युत्पादकाश्च । अतस्तेषां प्रतिषेधः प्रोक्तः ॥ १४ ॥ - ( टीका.) तहेव त्ति सूत्रम् । तथैवति पूर्ववत् । होलो गोल इति श्वा वा। वसुल . इति वा अमको वा पुर्नगश्चापि नैवं नाषेत प्रज्ञावान् । श्ह होलादिशब्दास्तत्तद्देशीप्र.. सिछितो नैष्टुर्या दिवाचका अतस्तत्प्रतिषेध इति सूत्रार्थः ॥ १४ ॥ अजिए पङिए वा वि, अम्मो मानसिअत्ति अ॥ पिनस्सिए नायणिजत्ति, धूए णत्तुणिअत्ति अ॥१५॥ (अवचूरिः) स्त्रीपुरुषयोः सामान्येन नाषणप्रतिषेधमुक्त्वा स्त्रियमाश्रित्याह । आर्जिके प्रार्जिके वापि अंब मातृष्वसः इति पितृष्वसः नागिनेयीति कुहितर्नप्त्रीति च । तत्र पितुर्वा मातुर्वा मातार्यिका । तस्यापि या माता सा प्रायिका । शेषानिधानानि प्रकटानि ॥ १५॥ ' (अर्थ.) स्त्रीनी साथे अथवा पुरुषनी साथे सामान्य रीते शीरीते न बोलवू ते कडं. हवे स्त्रीनी साथे शीरीते न बोलq ते कहे बे. पूर्वोक्त साधु जे ते (इडियं के०) स्त्रियम् एटले स्त्रीने (एवं के०) एवं एटले आ प्रकारे (ण आलवे के ) नालपेत् एटले न बोले. कये प्रकारे न बोले ते कहे . ( अजिए के) आर्जिके एटले हे आर्जिके (मानी अथवा पितानी माता) (पहिए के) प्राजिके एटले ह .. प्राणिके ( मानी अथवा पितानी मातानी माता) (वा के) वा एटले अथवा । अम्मो वि के०) अम्बापि एटले हे अंब आ रीते पण (श्र के०) च एटले वता (मा..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy