SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४४० राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. कठोर ने गुरुनूतोपघातिनी जाषाथी (पावस्स के० ) पापस्य एटले अशुभकर्म बंधनो ( गमो के० ) श्रागमः एटले प्राप्ति थाय ठे. ॥ ११ ॥ ( दीपिका. ) पुनः कीदृशीं भाषां न वदेदित्याह । तथैव साधुना परुषा कठो राजाषा वस्नेहरहिता न वक्तव्या । पुनर्या किंभूता जाया । गुरुनूतोपघातिनी बहुप्राणघातकारिणी जवति । सा सर्वथा सत्यापि बाह्यार्थतया जावमङ्गीकृत्य या कश्चित् कचित् कुलपुत्रत्वेन प्रतीतस्तं प्रति श्रयं दास इति न वदेत् । यतो यस्या जाषायाः सकाशात् पापस्य आगमो जवेत् ॥ ११ ॥ ( टीका. ) तहेव त्ति सूत्रम् । तथैव परुषा जाषा निष्ठुरा जावस्त्रेदरहिता गुरुभूतोपघातिनी महाभूतोपघातवती यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यदितः सर्वथा सत्यापि सा बाह्यार्थतया नावमंगीकृत्य न वक्तव्या । यतो यस्या जाषायाः सकाशात्पापस्यागमः अकुशलबन्धो जवतीति सूत्रार्थः ॥ ११ ॥ तदेव का काण त्ति, पंडगं पंडगत्ति वा ॥ वाहियं वा विरोगित्ति, ते चोरत्ति नो वए ॥ १२ ॥ ( वरिः ) तथैव काणं निन्नादं पंकगं नपुंसकं पंरुगमिति व्याधिमंतं वापि रोगीति स्तेनं चोर इति न वदेत् ॥ १२ ॥ 3 (अर्थ. ) ( तदेव के० ) तथैव एटले तेमज (काणं के० ) काणं एटले जेनी एक a नकामी बे एवा काणा पुरुषने ( काण त्ति के० ) काण इति एटले 'तुं काणो बे श्रा रीते तेमज (पंडगं के० ) पएमकं एटले नपुंसकने ( पंडग त्ति के० ) पएमक इति एटले 'तुं नपुंसक बे. ' रीते ( वा के० ) वा एटले तथा ( वाहियं के० ) व्याधितं एटले रोगी पुरुषने ( रोगि त्ति के० ) रोगीति एटले 'तुं रोगी बे' आ रीते तेमज ( तेां के० ) स्तेनं एटले चोरने ( चोर त्ति के० ) चोर इति एटले 'तुं चोर बे' या रीते साधु ( नो वए के० ) नो वदेत् पटले कहे नहि कारणके, काणने काप कहेवाथी कदाच अप्रीति उत्पन्न थाय, नपुंसकने नपुंसक कदेवाथी ते शर्माय, रोगीने रोगी कहेवाथी तेनो रोग स्थिर याय, तथा चोरने चोर कदेवाथी तेनुं मन दुखाय, माटे तेम न कहेवुं. ॥ १२ ॥ ( दीपिका. ) पुनः कीदृशीं जाषां न वदेदित्याह । साधुस्तथैव काणं निन्नाकं पु रुषं प्रति ययं काण इति नो वदेत् । तथा पंमकं प्रति छायं पएफको नपुंसक इति न वदेत् । तथा व्याधितं प्रति श्रयं रोगी इति नो वदेत् । तथा स्तेनं चौरं प्रति
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy