SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४.३८ राय धनपतसिंघ बहादुरका जैनागमसंग्रद नाग तेतालीस (४३) - मा. जाणता न होय. ते वस्तुने आश्रयी ( एवमेत्र्यं तु के० ) एवमेतत्तु एटले या वस्तु आ तेज बे एम (नो वए के० ) नो वदेत् एटले कहे नहि. अर्थात् जे वस्तु वराबर जाणे नहि, ते एवीज बें एम निश्चयथी न कहेवी ॥ ८ ॥ ( दीपिका . ) पुनः किंच साधुरतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च काले यमर्थ तु न जानीयात् सम्यग् एवमयमिति । तमर्थमङ्गीकृत्य एवमेतदिति न वदेत् न ब्रूयात् श्रयमज्ञातस्यार्थस्य जाषणे निषेध उक्तः ॥ ८ ॥ ( टीका. ) इयंमिति सूत्रम् । श्रतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थं तु न जानीयात् सम्यगेवमयमिति तमङ्गीकृत्य एवमेतदिति न ब्रूया - दिति सूत्रार्थः ॥ ८ ॥ कालंमि, पचप्पलमा गए ॥ मि जब संका नवे तंतु, एवमेत्र् ति नो वए ॥ ॥ ( अवचूरिः ) यत्रार्थे शंका जवेत्तमपीत्यर्थः ॥ ए ॥ (अर्थ) उपरली गाथामां अज्ञात वात न कहेवी एम कयुं. हवे शंकित वातनो प्रतिषेध कहे . ( इ मिश्रा पचप्पलमा गए कालंमि के०) तीते च प्रत्युत्पन्ना - नागते काले एटले छातीत ने वर्तमान ने जावी कालसंबंधी ( जब के० ) यंत्र एटले जे वस्तु विषे ( संका के० ) शंका एटले 'त्र वात या रीते बे के नह एव शंका (जवे के० ) जवेत् एटले होय. ( तं तु के०) तं तु एटले ते वस्तुने 2 - नेज (एवमेतु के० ) एवमेतत्तु एटले ' या वस्तु श्रा रीतेज बे. एम (नो वए के० ) नो वदेत् एटले बोले नहि. ॥ ए॥ ( दीपिका. ) साधुरितीते काले च प्रत्युत्पन्नेऽनागते यत्र अर्थे शंका संदेहो नवेतू तं शंकितमर्थमाश्रित्य एवमेतदिति निश्चयं न वदेत् । अयमपि निषेधः शंकितस्य भाषणे प्रतिषेधरूपः ॥ ए ॥ ( टीका. ) श्रयमज्ञातनाषणप्रतिषेधस्तथा अश्यामि ति सूत्रम् । श्रतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का नवेन्न तमर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः ॥ ए॥ इयंमि कालंमि, पचप्पलमणागए । च निस्सं किच्यं नवे जं तु, एवमेत्र्यं तु निद्दिसे ॥ १० ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy