SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (अहं के ) अहं एटले हुँ ( णं के ) इदम् एटले ा कार्य ( करिस्सामि के) करिष्यामि एटले अवश्य करीश. (वा के) अथवा ( एसो के) एषः एटले था साधु ( णं के०) इदम् एटले आ माझं विश्रामणादि कार्य (करिस्सर के) करिष्यति एटले करशेज. ॥६॥ (दीपिका.) पुनः कीदृशी भाषां साधुन वदे दित्याह । यस्माहितयं तथामूर्त्यपि वस्तु अङ्गीकृत्य नाषमाणो वध्यते पापकर्मणा तस्माद्वयं गमिष्याम एव श्व स्तोऽन्यत्र । वक्ष्याम एव श्वस्तत्तदोषधनिमित्तं अमुकं वा नोऽस्माकं वसत्यादि कार्य जविष्यत्येव । अहं च दं लोचादि करिष्यामि नियमेन । एष वा साधुरस्माकं विश्रामणादिकं करिष्यत्येव ॥६॥ (टीका.) तम्ह त्ति सूत्रम् । यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य नापमाणो बध्यते । तस्मानमिष्याम एव श्व इतोऽन्यत्र । वदयाम एव श्वस्तत्तदोषधनिमित्तमिति । अमुकं वा नः कार्य वसत्यादि नविष्यत्येव । अहं चेदं लोचादि करिष्यामि नियमेन । एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः ॥ ६॥ . एवमा न जा नासा, एसकालंमि संकिआ॥ . ... संपयाश्म हे वा, तं पि धीरो विवजए॥७॥ (श्रवचूरिः) एवमाद्या तु या नाषा एष्यत्काले शंकिता बहुविप्नत्वान्मुहूर्तादीनां सांप्रतातीतयोरपि या शंकिता । सांप्रतार्थे स्त्रीनरानिश्चय एष पुरुष इति । अतीतार्थेऽप्येवमेव । बलीवईतत्स्यायनिश्चये तदा च गौरस्मानिर्दष्टेति । याप्येवंचूता जाषा शङ्किता । तामपि धीरो विवर्जयेत् ॥ ७॥ (अर्थ.) ( एवमा ज के ) एवमाया तु एटले इत्यादिक (एसकालंमि के) एष्यत्काले एटले नविष्य काल संबंधी अर्थात् जावी कालमां बनवानी जे वात ते वात संबधी (वा के०) अथवा (संपयाश्अमले के०) सांप्रतातीतार्थयोः एटले वर्तमान कालमां बनती वात संबधी तथा अतीतकालमां थर गएल वात संबंधी (जा के०) या एटले जे (नासा के०) नाषा एटले जाषा (संकिा के०) शंकिता एटले शंकायुक्त होय, ( तं पि के०) तामपि एटले ते नाषाने पण ( धीरो के) धीरः एटले धीर एवो साधु (विवाए के) विवर्जयेत् एटले वर्जे, बोले नहि. नाविकालमां बनवानी से वस्तु तेनो कांज निश्चय कही शकाय नहि. कारण के, कणे क्षणे अंतराय ताकी रह्या.बे, माटे नावि.वात शंकित होय . तेम
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy