SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४३२ राय धनपतसिंघ वदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा. टसे जे श्रामंत्रण्यादि असत्यामृपा नापा (बुद्धेहिं के० ) बुरेः एटले तीर्थकरोए ( नान्ना के०) नाचरिता एटले आचीर्ण नयी. (तं के०) तो एटले ते जापाने ( पन्नवं के०) प्रज्ञावान् साधु (न नासिज के०) न नापेत एटले वोले नहि. ॥२॥ (दीपिका.) विनयमेवाह । प्रज्ञावान् बुद्धिमान् साधुः तां नापां न जापेत । न इत्थंनूता वाचमुदाहरेत् । ता कामित्याह । या च सत्या नापा सा पदार्थतत्त्वमहीकृत्यावक्तव्या सावद्यत्वेनानुच्चारणीया । यथा अमुत्र स्थिता पक्षीति कौशिकनामतापसन्नापावत् । तत्सत्यमपि न ब्रूयात् परपीडाकरं वचः॥ तत्सत्यस्य प्रसादेन को शिको नरकं गतः ॥ या च सत्यामृषा साप्यवक्तव्या न वक्तव्या। यथा दश दारका जाताः। मृषा च नाषा सवैव न वक्तव्या । या च नापा बुबैस्तीर्थकरेगणधरैश्च नाची । असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरा दिना प्रकारेण तामपि न नाषेत इति गाथार्थः॥२॥ __(टीका.) विनयमेवाह । जा अ सच्च त्ति सूत्रम् । या च सत्या पदार्थतत्त्वमंगीकृत्यावक्तव्यानुच्चारणीया सावद्यत्वेन अमुत्र स्थिता पक्षीति कौशिकनापावत् । सत्यामृषा वा यथा दश दारका जाता इत्यादिलदणा। मृषा च संपूर्णव । च शब्दस्य व्यवहितः संबन्धः। या च बुबैस्तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याझापन्यादिलदणा श्रविधिपूर्वकं खरादिना प्रकारेण नैनां नाषेत नेत्यजूतां वाचं समुदाहरेत् । प्रज्ञावान् बुद्धिमान् साधुरिति सूत्रार्थः ॥५॥ असच्चमोसं सच्चं च, अपवजमककसं॥ समुप्पेदमसंदिहं, गिरं भासिज पन्नवं ॥३॥ (अवचूरिः) उक्तावाच्या । वाच्यामाह । असत्यामृषां सत्यां च । श्यं सावद्यापि सकर्कशापि जवतीत्याह । असावद्यामकर्कशां समुत्प्रेदय विचार्य खपरोपकारिणीम सन्दिग्धां स्पष्टां गिरं नाषेत ब्रूयात् ॥३॥ (अर्थ.) बोलवा अयोग्य नाषा कही. हवे बोलवा योग्य जे जाषा ते कहे . (पन्नवं के०) प्रज्ञावान् एटले बुद्धिमान साधु (अणवऊ के ) अनवद्यां एटले पापरहित एवी तथा ( अककसं के०) अकर्कशां एटले जे कगेर नहि अर्थात् जेथी मत्सर विगेरे उत्पन्न न थाय एवी (असच्चमोसं के० ) असत्यामृषां एटले असत्यामृषा नाषा (च के) अने ( सच्चं के) सत्यां एटले सत्य नाषा ( सम्मु- - । प्पेहं के०) समुत्प्रेक्ष्य एटले परोपकार करनारी एवो निश्चय करीने (असंदिई
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy