SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४३० राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा. चशब्दस्य व्यवहित उपन्यास इति गाथार्थः॥ ॥ उक्ता अव्यशुधिरधुना ना. वशुछिमाह ॥ एमेव नावसुद्धी, तनावाएसर्व पहाणे श्र ॥ तनावगमाएसो, श्रणममीसा हवश् सुद्धी ॥ ५५ ॥ व्याख्या ॥ एवमेवेति यथा अव्यशुधिस्तथा नावशुकिरपि त्रिविधेत्यर्थः । तनाव इति । तनावशुद्धिः। श्रादेशत इति आदेशलावशुद्धिः। प्राधान्येन चेति प्राधान्यनावशुद्धिश्च । तत्र तनावशुद्धिः। अनन्येत्यनन्यन्नावशुधिस्तनावशुद्धिः । यो जावोऽन्येन नावेन सहासंयुक्तः सन् शुद्धो नवति । बुजुदितादेरनायनिलाषा दिवदसौ तनावशुद्धिः । आदेशे मिश्रा नवति शुधिस्तदन्यानन्य वि. . षयेत्यर्थः । एतमुक्तं जवत्यादेशनावशुधिििवधा अन्यत्वेऽनन्यत्वे च । अन्यत्वे यथा शुनावस्य साधोर्गुरुः । अनन्यत्वे शुकनाव इति गाथार्थः ॥ ॥ प्रधानन्नावशुद्धिमा..ह ॥दसणनाणचरित्ते, तवो विसुद्धी पहाणमाएसो ॥ जम्हा न विसुद्धमलो, तेण विसु को हवश् सुद्धो ॥५३॥व्याख्या॥ दर्शनशानचारित्रेषु दर्शनशानचारित्र विषया तथा तपोविशुद्धिः प्राधान्यादेश इति। यदर्शनादीनामादिश्यमानानांप्रधानं सा प्रधानन्नावशुद्धियथा दर्शनादिषु दायिकाणि ज्ञानदर्शनचारित्राणि। तपःप्रधानन्नावशुछिरान्तरतपोऽनु. ष्ठांनाराधनमिति। कथं पुनरियं प्रधानन्नावशुचिरिति । उच्यते। एनिदर्शनादिनिःशु यस्माहिशुझमलो नवति साधुः। कर्ममलरहित इत्यर्थः। तेन च मलेन विशुद्धो मुक्तो नवति सिह इत्यतः प्रधाननावशुधियथोक्तान्येव दर्शनादीनीति गाथार्थः ॥ ॥ उक्ता शुछिरिह च नावशुद्ध्याधिकारः । सा च वाक्यशुद्धेर्नवतीत्याह ॥जं वकं वयमाणस्स, संजमो सुतई न पुण हिंसा ॥ न य अत्तकलुसनावो, तेण इहं वकसु कित्ति ॥ ५४ ॥ व्याख्या ॥ यद्यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुष्यति शुष्य तीति निर्मल उपजायते । न पुनर्हिसा नवति कौशिकादेरिव।न चात्मनः कबुषनाव कानुष्यं उष्टानिसंधिरूपं जायते । तेन कारणेन इह प्रवचने वाक्यशुझिरपेक्षिता वाक्यशुद्धि वशुद्धेनिमित्तमित्यतोऽत्र यतितव्यमिति गाथार्थः॥ ॥ ततश्चैतदेवं कर्तव्यमित्याह ॥ ॥ वयण विजत्ती कुसल-स्स संजमंमी उ कयमश्स्स । - सुप्तासिएण हुजाहु, विराहणा तब जश्वं ॥५५॥ व्याख्या ॥ वचनविनक्तिः : कुशलस्य वाच्येतरवचनप्रकाराजिज्ञस्य न केवल मिनूतस्यापितु संयम उद्यतमते. . रहिंसायां प्रवृत्तचित्तस्येत्यर्थः । तस्याप्येवंचूतस्य कथंचिदु र्षितेन कृतेन जवे. . हिराधना परलोकपीडा । श्रतस्तत्र दुर्जाषितवाक्यपरिकाने यतितव्यं प्रयत्नः कार्य इति गाथार्थः ॥ ॥ श्राह । यद्ये वमलमनेनैव प्रयासेन मौनमेव श्रेय इति । न । अज्ञा स्य तत्रापि दोषादाह च ॥ वयण वित्तिश्रकुसलो, वगयं बहुविहं अयाणंतो ॥ जश् वि न नास किं वी, नव वयगुत्तयं पत्तो ॥५६॥व्याख्या॥ वचन विनत्यकुशला
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy