SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४२० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (दीपिका.) इत्थं प्रयोजनस्यानावं कथयित्वापायमाह । साधुस्तत्कर्म वनाति । किंजूतं कर्म । विनूषाप्रत्ययं विनूषानिमित्तम् । पुनः किंनूतं कर्म । चिक्कणं दारुणम् । तत्किम् । येन कर्मणा साधुः संसारसागरे नवसमुझे पतति । किंजूते संसारे । घोरे रौजे । पुनः किंजूते संसारे। कुरुत्तारेऽकुशलानुबन्धतोऽत्यन्तदीघे ॥ ६६ ॥ (टीका. ) श्वं प्रयोजनानावमनिधायापायमाह । विजूस त्ति सूत्रम् । विजूषाप्रत्ययं विषानिमित्तं जिनुः साधुः कर्म बनाति चिकणं दारुणम् । संसारसागरे घोरे रौद्रे येन कर्मणा पतति । कुरुत्तारे अकुशलानुबंधतोऽत्यंतदीर्घ इति सूत्रार्थः ॥ ६६ ॥ विसावत्तिअंचेअं, बुधा मन्नति तारिसं॥ ... . सावजं बहुलं चेअं, नेयं ताईहिं सेविअं॥ ६ ॥ (अवचूरिः ) बाह्यविनूषापायमनिधाय संकल्प विनूषापायमाह। विनूषाप्रत्ययं चेतो मनो बुझास्तीर्थकरा मन्यन्ते तादृशं रौअकर्मबन्धहेतुनूतं विनूषा क्रियया सदृशं सावद्यबहुलं चैतदातध्यानानुगतं चेतो नैतत्रातृभिः सेवितम् ॥ ६ ॥ " (अर्थ. ) ए प्रमाणे प्रथमनी गाथामां बाह्य विनूषाना दोषो कह्या. हवे संकल्परूप विषाना दोषो कहे . (बुद्धा के०) बुझाः एटले तीर्थंकरो साधुना (विनूसावत्तिसं के) विनूषाप्रत्ययं एटले आभूषणना संकल्पसहित एवा (चेअं के ) चेतः एटले चित्तने (तारिसं के) तादृशं एटले रौनकर्मबंधनहेतुनूत एवाने ( मन्नंति के०) मन्यते एटले माने जे. ( च के० ) वली ( एवं के) एतत् एटले ए चित्त आर्तध्याने करी (सावजबहुलं के ) सावद्यबहलं एटले सावद्यदोषसहित एटले घणा पापचं कारण ले तेमाटे (ताहिं के ) त्रातृनिः एटले संसारमा कुःखी थता जीवनुं रक्षण करनार एवा आर्य साधुर्जए (न सेविसं के) न सेवितं एटले सेवन करेलुं नथी. ॥ ६ ॥ (दीपिका. ) एवं बाह्य विजूषायामपायमुक्त्वा संकल्प विनूषायामपायमाह । बुद्धास्तीर्थकरा एवं विधं चेतः तादृशं मन्यन्ते । रौई कर्मबन्धहेतुनूतं विनूषा क्रियासदृशं जानन्ति । किं चेतः । विनूषाप्रत्ययं विनूषानिमित्तम् । कोऽर्थः । एवं च यदि मम विजूषा संपद्यत इति तत्प्रवृत्तमित्यर्थः। सावद्यबहुलं च एतत् आर्तध्यानेन अनुगतं चेतो न इत्यंचूतं त्रातृनिः आत्मारामैः आर्यैः साधुनिः सेवितमाचरितं कुशलचित्तत्वात्तेषां साधूनाम् ॥ ६७ ॥ (टीका.) एवं बाह्यविनूषापायमनिधाय संकल्पविनूषापायमाह। विजूस त्ति सूत्र
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy