SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४२७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (अर्थ.) वली साधु झुं करे ते कहे . ( सिणाणं के ) स्नानं एटले पूर्वे कहेलु स्नान ते ( अजुवा के०) अथवा (ककं के) कक्लं एटले चंदनादि कक्ल (बु. इं के०) लोधं एटले लोध्र नामक सुगंधि अव्य (पजमगाणि के०) पद्मकानि एटले कुंकुम केसर (अ के०) च एटले चकारनुं ग्रहण के माटे बीजु पण सुगंधि अव्य ग्रहण करवू. ते सर्वने ( गायस्सुबट्टणहाए के) गात्रस्योर्त्तनार्थाय एटले पोताना शरीरना उर्तन निमित्ते ( कया वि के०) कदाचिदपि एटले कोश् समये पण एटले यावजीवपर्यंत (नायरंति केण) नाचरंति एटले आचरण करता नथी. अर्थात् जेम स्नान न करवू, तेम उवटणुं प्रमुख पण न लगाडवू. ॥ ६४ ॥ (दीपिका.) स्नानं पूर्वोक्तम् । अथवा कक्लं चन्दनादि । लोभ्रं गन्धव्यम् । पझकानि च कुङ्कमकेसराणि । चशब्दादन्यदपि एवं विधं गात्रस्य नहर्त्तनार्थमुहर्तननिमित्तं कदाचिदपि यावङीवमेव साधवो नाचरन्ति ॥ ६४ ॥ (टीका.) सिणाणं ति सूत्रम् । स्नानं पूर्वोक्तम्, अथवा कल्कं चन्दनकटकादि: लोभ्रं गन्धव्यम्, पद्मकानि च कुङ्कुमकेसराणि। चशब्दादन्यच्चैवंविधं गात्रस्यैवोहर्त्तनार्थमुहर्तननिमित्तं नाचरन्ति कदाचिदपि यावजीवमेव साधव इति सूत्रार्थः॥६॥ नगिणस्स वा वि मुंमस्स, दीहरोमनहंसिणो॥ मेहुणा नवसंतस्स, किं विनूसा कारिअं॥६५॥ (अवचूरिः) उक्तः स्नानविधिस्तदनिधानात्सप्तदशस्थानमुक्त मिदानीमष्टादशस्थाः नमुच्यते । नग्नस्य कुचेलवतोऽप्युपचारनमस्य जिनकल्पस्य वा मुएकस्य अव्यजावान्यां दीर्घरोमनखवतः जिनकल्पकस्येतरस्य तु प्रमाणयुक्ता एव स्युः । मैथुनापशान्तस्योपरतस्य किं विनूषया कारिअं कार्यम् ॥ ६५ ॥ __ (अर्थ.) एम स्नानविधि कह्यो. तेथी सत्तरमुं स्थान पण कहेवाणुं. हवे अढारमुं शोनावर्जन नामा स्थान कहे जे. ( नगिणस्स के) नग्नस्य एटले नग्न प्रमाणोपेतवस्त्रधारी अथवा नग्न एवा जिनकल्पी (वा वि के० ) वापि एटले वली पण (मुंगस्स के ) मुंमस्य एटले अव्य नावथी मुंम एवा (दीहरोमनहंसिणो के) दीर्घरोमनखवतः एटले मोहोटा काख प्रमुखना रोम तथा नख वध्या जे जेना एवा एटले जिनकल्पीने सर्वथा नख उतारवा नहि, अने थिविरकल्पी प्रमाणयुक्त राखे, एवा साधु तथा ( मेहुणा के०) मैथुनतः एटले मैथुन थकी ( उवसंतस्स के०) उपशांतस्य एटले शांति पामेला एवा साधुने ( विनूसा के) विषया एटले वि.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy