SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ दशवकालिके षष्ठमध्ययनम् । ४२५ ( तवस्सियो के०) तपखिनः एटले तपस्वी एवा साधुने गोचरीए गया बतां गृहस्थने घेर बेसवु कल्पे. ॥६० ॥ (दीपिका.) अथ सूत्रेण अपवादमाह। त्रयाणामग्रे वदयमाणानां मध्ये अन्यतरस्य एकस्य यस्य गोचरप्रविष्टस्य गृहस्थगृहनिषद्या कल्पते।औचित्येन तस्य निषद्यायाः सेवने न दोष इति वाक्यशेषः । कथं पुनः कल्पत इत्याह । जरया अनिचूतस्य अत्यन्तं वृद्धस्य तथा व्याधितस्य रोगवतोऽत्यन्तमसमर्थस्य तथा तपखिनो विकृष्टदपकस्य । प्राय एते निदाटनं न कार्यन्ते। परमात्मलब्धिकाद्यास्तु निदाटनं कुर्वन्ति, तहिषयं चैतत् सूत्रम् । तत एतेषां प्रायो दोषा न संचवन्ति । परिहरन्ति च वनीपकप्रतिघातादीनि ॥ ६ ॥ (टीका.) सूत्रेणेवापवादमाह । तिण्ड ति सूत्रम् । त्रयाणां वद्यमाणलक्षणानामन्यतरस्यैकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पत औचित्येन । तस्य तदासेवने न दोष इति वाक्यशेषः। कस्य पुनः कल्पत इत्याह । जरयानिनूतस्यात्यन्तवृक्षस्य व्याधिमतोऽत्यन्तमशक्तस्य तपखिनो विकृष्टदपकस्य । एते च निदाटनं न कार्यत एव । आत्मलब्धिकाद्यपेक्ष्या तु सूत्रविषयः। न चैतेषां प्राय उक्तदोषाः संनवंति । परिहरंति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ ६ ॥ वाहिन वा अरोगी वा, सिणाणं जो न पडए॥ वुकंतो होश आयारो, जढो दवा संजमो॥६॥ . . . . (अवचूरिः) उक्तो निषद्यास्थान विधिः । तदनिधानामुक्तं षोडशस्थानमिदानी सप्तदशस्थानमाह । व्याधिमान् व्याधियस्तो अरोगी वा स्नानमङ्गदालनं यस्तु प्रार्थयते सेवते। तेनेबंन्नूतेन व्युत्क्रांतो नवत्याचारो बाह्यतपोरूपोऽस्नानपरीषहासहनात् । जढः परित्यक्तो नवति संयमः सत्त्वरदादिः उदकादिविराधनात् ॥१॥ ' (अर्थ.) हवे सत्तरमुं स्थानक कहे . ( वाहि के) व्याधितः एटले व्याधियुक्त ( वा के०) अथवा ( अरोगी के०) अरोगी एटले रोगरहित एवो ( जो उ के) यस्तु एटले जे को साधु (सिणाणं के०) स्नानं एटले स्नानने ( पठए के) प्रार्थयते एटले श्छा करे , ते साधुनो (थायारो के) श्राचारः एटले श्राचार (वुकंतो के०) व्युत्क्रांतः एटले ब्रष्ट थाय . तथा तेनो ( संजमो के ) संयमः एटले संयम जे जे ते (जढो के०) परित्यक्तः एटले ब्रष्ट जाय .॥६॥ (दीपिका.) उक्तो निषधास्थानविधिः। तस्य कथनाच षोडशस्थानमप्युक्तम्।अथ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy