SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ __ दशवैकालिके षष्ठमध्ययनम्। .. ४१३ (श्रवचूरिः) अनाचारमाह। विपत्तिब्रह्मचर्यस्य ततः स्त्रियाश्चिरसंगादाधाकर्मादिकरणेन प्राणानां वधे वधो नवति श्रायव्रतस्य । साधौ गृहोपविष्टे वनीपकप्रतिघातः प्रतिक्रोधश्चागारिणां तत्स्वजनानां तस्यास्तथादेपदर्शनात् ॥ ५ ॥ (अर्थ.) हवे श्रा गाथाथी पहेली कहेली गाथामां कडं हतुं के गृहस्थने घरे .. साधु बेसे तेने हवे कहीशुं एवा अनाचार थाय तो हवे ते अनाचारो कहे जे. के जो साधु गोचरीए गयो थको गृहस्थने घेर बेसे तो (बंजचेरस्स के०) ब्रह्मचर्यस्य एटले ब्रह्मचर्यनो ( विवत्ती के ) विपत्तिः एटले नाश थाय. तथा वली (पाणाणं के) प्राणिनां एटसे प्राणियोना ( वहे के०) वधे एटले चिरपरिचयने लीधे - धाकर्मादिक गृहस्थ करे. अने तेथी साधुना संयमनो (वहो के०) वधः एटले वध थाय. तथा (वणीमग के०) वनीपक एटले निदाचर मनुष्यो तेने ( पडिग्घार्ड के) प्रतिघातः एटले प्रतिघात थाय, अर्थात ते निदाचर आवतो जय पामे. जे एक जे त्यां हुं क्यां जालं? तथा वली (अगारिणं के०)अगारिणांएटले गृहस्थने (पडिकोदो के) प्रतिकोधः एटले क्रोध उपजे. ते पोतानी स्त्री.उपर तथा ते साधुनी उपर. ॥५॥ ' (दीपिका.) तमेवानाचारमाह । गृहस्थगृहे निषद्याकरण एतेऽनाचारा इति संनावनया ब्रह्मचर्यस्य विपत्ति शो जवति । कुतः। श्राशाखएकनदोषात् । प्राणिनां च वधे वधो नवति तथासंबन्धादाधाकर्मादिकरणेन । तथा वनीपकप्रतिघातो नवेत् । तदादेपेणादित्सानिधानादिना च। पुनरगारिणः प्रतिक्रोधो नवेत् । तत्स्वजनानां निषद्यायास्तस्याश्च तथादेपदर्शनेन ॥ ७ ॥ (टीका.) अनाचारमाह । विवत्ति त्ति सूत्रम् । विपत्तिर्ब्रह्मचर्यस्याज्ञाखएकनादोषतः। साधुसमाचरणस्य प्राणिनां च वधे वधो नवति । तथा संवन्धादाधाकर्मादिकरणेन वनीपकप्रतीघातः । तदादेपेणादित्सानिधानादिना प्रतिक्रोधश्चागारिणां तत्वजनानां च स्यात्तदादेपदर्शनेनेति सूत्रार्थः ॥ ५ ॥ अगुत्ती बनचेरस्स, बी वा वि संकणं ॥ . . कुसीलवढणं ठाणं, दूर परिवजाए ॥ ५५॥ (श्रवचूरिः) अगुप्तिर्ब्रह्मचर्यस्य तदिन्धियावलोकनेन स्त्रीतश्चापि शङ्का जवति । तत्प्रफुद्धलोचनदर्शनादिनानुनूतगुणायाः कुशीलवईनं स्थानं तक्तेन प्रकारेणासंयमकरं दूरतः परिवर्जयेत् ॥ एए॥ (अर्थ.) वली पण साधुने गृहस्थने घेर वेसवाथी केवा दोषो. उत्पन्न थाय ने
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy