SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४१० राय धनपतसिंघ बहारका जैनागमसंग्रद, नाग तेतालीस (४३) - मा. ho ) खतुं एटले सुवाथी ( अणायरिश्रं के० ) अनाचरितं एटले अनावरणनो दोष लागे ॥ २४ ॥ ( दीपिका. ) हिजाजनदोष उक्तः । तस्यानिधानाच्चतुर्दशस्थान विधिरपि उक्तः । सांप्रतं पंचदशस्थानगतं विधिमाह । श्रासन्दी १ पर्यङ्कः २ मंचश्च एते त्रयोऽपि प्रसिद्धाः । श्रशालकस्तु सर्वाङ्गसमन्वित आसन विशेषः । एतेष्वासितुमुपवेष्टुं स्वष्टुं वा निद्रां कर्तुं वा आर्याणां साधूनामनाचरितम् । कथम् । सुषिरदोषात् ॥ ५४ ॥ ( टीका. ) उक्तो गृहिजाजनदोषः । तदनिधानाच्चतुर्दशस्थान विधिः । सांप्रतं पञ्चदशस्थानविधिमाह । श्रसंदि ति सूत्रम् । आसंदी पर्यको प्रतीतौ । तयोरासंदीपर्यंकयोः प्रतीतयोः । मंचाशालकयोश्च | मंचः प्रतीतः । आशालकस्त्ववष्टंनसमन्वि तासन विशेषः । एतयोरनाचरितमना सेवितमार्याणां साधूनामासितुमुपवेष्टुं स्वतं वा । निद्रातिवादनं वा कर्तुं शुषिरदोषादिति सूत्रार्थः ॥ ५४ ॥ . नासंदीप लिके, न निसिजा न पीढए ॥ निग्गंथा पडिलेदाए, बुधबुत्तमदिठगा ॥ ५५ ॥ ( अवचूरिः ) अपवादमाह । नासंदीपर्यंकयोः प्रतीतयोः न निषद्यायां गद्दिकायां न पीके वेत्रमादौ वा निर्यथा प्रतिलेख्य राजकुलादिषु निषीदनादि कुर्वन्तीति वाक्यशेषः । बुद्धोक्ताधिष्ठातारो जिनोक्तानुष्ठानपराः ॥ ५५ ॥ ( अर्थ. ) हवे वली एज स्थानकने विषे अपवाद मार्ग कहे बे. (बुद्धत्तम हिगा के०) बुद्धोक्ताधिष्ठातारः एटले बुद्ध जे तीर्थंकर तेमना कहेलां वचन पालवामां तत्पर एवा ( निग्गंथा के० ) निर्ग्रथा: एटले साधु (आसंदीप लिके के०) आसंदी पर्यकयोः एटले यासंदीपर्यंकने विषे ( पडलेहाए के०) अप्रतिलेख्य एटले पडि - लेह या विना ( न के० ) न एटले बेसवुं प्रमुख करता नथी. तथा ( निसि ho ) निषद्यायां एटले सांगा मांची खुरशी प्रमुखने विषे पण पडिलेहण करया विना ( न के० ) न एटले बेस प्रमुख करता नथी. तथा ( पीढए के० ) पीठके एटले चित्रामणयुक्त आसनपर तथा नेतरना नरेला आसनपर ( न के० ) न एटले बेस प्रमुख करता नथी. ॥ ५५ ॥ ( दीपिका. ) अत्रैव स्थानेऽपवादमार्गमाह । निर्ग्रन्थाः साधवः न श्रासन्दीपर्यकयोः न निषयायामेकादिकल्परूपायां, न पीठके वेत्रमयादौ चकुरा दिना अप्रत्युपेक्ष्य निषीदनादि न कुर्वन्तीति वाक्यशेषः । किंभूता निर्यथाः । बुद्धोक्ता
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy