SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ दशवकालिके षष्ठमध्ययनम् । . . ४०५ षीणां साधूनामाहारादीन्याहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् संयमं सप्तदशप्रकारमनुपालयेत् । तदत्यागे संयमाजावादिति सूत्रार्थः ॥४७॥ पिंडं सिङ च वढं च, चनबं पायमेव य॥ __ अकप्पिन इबिजा, पडिगादिङ कप्पिअं॥४॥ (श्रवचूरिः) एतदेव स्पष्टयति । पिंक त्ति सूत्रम् ॥ ४॥ (अर्थ.) हवे तेज वात स्पष्ट रीते कहे . (पिं के०) पि एटले जे अशनादिक श्रादार ( सिङां के०) शय्यां एटले शय्या (च के०) वली (वढं के०) वस्त्रं एटले वस्त्र (च के०) वली (चन के०) चतुर्थ एटले चोथु ( पायमेव य के०) पात्रमेव च एटले पात्र. आ सर्व (अकप्पि के) अकल्फिकं एटले अकल्पनीय एवं होय तो ( न छिजा के ) नेत् एटले न श्वे. तथा (कप्पिसं के०) कल्पिकं एटले निर्दोष होय तो (पडिगाहिजा के०) प्रतिग्रहीयात् एटले ग्रहण करे. कल्पनीक निर्दोष जाणे. ॥४॥ (दीपिका.) अथैतदेव स्पष्टं कुर्वन्नाह । साधुः पिएकं, शय्यां च, वस्त्रं, चतुर्थं पात्रमेव च । एतचतुष्टयं प्रकटार्थम् । अकल्पिकं नेछेत् । कल्पिकं तु यथोचितं प्रतिगृह्णीयादिति विधिः ॥४॥ (टीका.) एतदेव स्पष्टयति। पिंड त्ति सूत्रम् । पिएणं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च । एतत्वरूपं प्रकटार्थम् । अकल्पिक नेत् । प्रतिगृह्णीयात् कल्पिकं यथो चितमिति सूत्रार्थः ॥ ४ ॥ जे निश्रागं ममायंति, कीअमुदेसिाहडं॥ वहं ते समणुजाणंति, श्न उत्तं मदेसिया ॥४॥ (श्रवचूरिः) एतदेव स्पष्टयति । अकल्पिके दोषमाह। केचन व्यसाधवः । निश्रागं ति नित्यमामन्त्रितपिएकं ममायति मामकीनोऽयं पिएम इति कृत्वा गृह्णन्ति । क्रीतमौदेशिकाहृतम् । वधं स्थावरा दिघातं ते ऽव्यसाध्वादयः समनुजानन्ति । - त्युक्तं महर्षिणा श्रीवीरेण ॥४ए॥ (अर्थ) हवे अकल्पिकने विषे दोष कहे . (जे के ये एटले जे कोव्यलिंगी (निश्रागं के०) नियागंएटले नित्य पिंम जे निमंत्रियो पिंग तेने (ममायं ति के) ग्रहण करे .एटले जे कोश्श्रावक साधुने श्रामंत्री मूके जे महारा घरथी एटसो पिंम से जो. तेने ते साधु जो ग्रहण करे, तथा (की के०) क्रीतं एटले वेचायी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy