SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके षष्ठमध्ययनम् । ४०.३ ( दीपिका.) द्वादशस्थान विधिरुच्यते । एतमाथात्रयस्यापि व्याख्यानं पूर्ववत् कार्यम् | नवरं त्रसनाम ग्राह्यम् ॥ ४४ ॥ ४५ ॥ ४६ ॥ ( टीका. ) सांप्रतं द्वादशस्थान विधिरुच्यते । तसकायं ति सूत्रम् । त्रसकायं द्वीन्द्रियादिरूपं न दिसन्त्यारम्प्रवृत्त्या मनसा वाचा कायेन तदहित चिन्तनादिना त्रिविधेन करणयोगेन मनःप्रभृतिभिः करणादिना प्रकारेण संयताः साधवः सुसमाहिताः । उद्युक्ता इति सूत्रार्थः ॥ ४४ ॥ तत्रैव हिंसादोषमाह । तसकायं ति सूत्रम् । सायं विहिंसन्नरम्नप्रवृत्त्यादिना प्रकारेण हिनस्त्येव । तुरवधारणार्थे । व्यापादयत्येव । तदाश्रितांसान् विविधांश्च प्राणिनः तदन्यही न्द्रियादीन् । चशब्दात्स्थावरांश्च पृथिव्यादीन् चाकुषानचा कुषांश्च कुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥ ४५ ॥ यस्मादेवं तम्ह चि सूत्रम् । तस्मादेतं विज्ञाय दोषं तदाश्रितजीव हिंसालक्षणं दुर्गतिवर्धनं सकायसमारम्नं तेन तेन विधिना यावजीवया यावजीवमेव वर्जयेदिति सूत्रार्थः ॥ ४६ ॥ जाई चत्तारि जुकाइ, इसिला दारमाइणि ॥ ताई तु विवतो, संजमं प्रणुपाल ॥ ४७ ॥ ! ( अवचूरिः ) उक्तो द्वादशस्थान विधिः । प्रतिपादितं कायषटुम् । तत्प्रतिपादनाडुक्का मूलगुणाः । अधुनैतद्वृतिभूतोत्तरगुणास्ते चाकल्पादयः षमुत्तरगुणाः । यथोतम् । कप्पो गिहिनायां ति । तत्राकल्पो द्विविधः । शिष्यकस्थापनाकल्प प्रकल्पस्थापना कल्पश्च । तत्राद्योऽनधीत पिएम नियुक्त्या दिना श्रानीतमपि श्राहारादि न कल्पते यत उक्तम् । अणही या खलु जेणं, पिंकेसणसिव पाएसा ॥ तेपाणिआणि जंइणो, पंतन पिंकमाई ॥ १ ॥ उडबद्धमि न अणला, वासावासेसु दो वि षो सेहा ॥ दिरिकऊंती पायं, उवणाकप्पो इमो होइ ॥ २ ॥ कल्पस्थापनाकल्पं त्वाह जाई ति । यानि चत्वारि अनोज्यानि ऋषीणां साधूनामाहारादीनि श्राहारशय्यावस्त्रपात्राणि । तानि तु विवर्जयन् संयमं सप्तदशप्रकारमनुपालयेत् ॥ ४७ ॥ ( अर्थ. ) ए प्रकारे द्वादश स्थाननो विधि को अने ते द्वादश स्थानना प्रतिपादन की कायषक कयुं, अने कायषट्कना कथन थकी साधुना मूल गुणो कह्या. हवे मूलगुणना वाडसरखा आगल उत्तर गुणो बे, तेमना प्रतिपादननो अवसर श्राव्यो. वली ते उत्तर गुणो अकल्पादिक बे. ते तेरमुं स्थानक बे, तेमां अकल्प जे बे, ते बे प्रकारनो बे, तेमां एक शिष्यकस्थापनाकल्प अने वीजो अकल्पस्थापनाकल्प
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy