SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके षष्ठमध्ययनम् । - ४०१ ( न उश्रयंति के० ) न उदीरयंति एटले उदीरणा करे नहि. त्यारे केम करे तो के ( जयं के० ) यतं एटले यतनाए वस्त्र पढेरे, फाटके नहि. जयणासहित पडिलेहादिक क्रिया करे. परंतु वायुकायनी विराधना थाय तेम न करे. ॥ ३ ॥ ( दीपिका. ) थोपकरणात् या विराधना जवति तां परिहरन्नाह । यदपि वस्त्रं वा १ पात्र वा २ कम्बलं वा ३ पादप्रोंनं वा ॥ एतेषां पूर्वव्याख्यातार्थानां यद्धर्मोपकरणं तेनापि धर्मोपकरणेन ते साधवो न वातमुदीरयन्ति । कया । श्रयतनया प्रतिक्रियया । किंतु यतं परिहरन्ति परिभोगपरिहारेण धारणापरिहारेण च ॥ ३७ ॥ ( टीका. ) उपकरणात्तद्विराधनेत्येतदपि परिहरन्नाह । जं पित्ति सूत्रम् । यदपि वस्त्रं वा पात्रं वा कंवलं वा पादपुंबनममीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरयन्ति । यतप्रत्युपेक्षणादिक्रियया । किंतु यतं परिहरति परिजोगपरिहारेण धारणा परिहारेण चेति सूत्रार्थः ॥ ३० ॥ तम्दा एच् विप्राणित्ता, दोसं डुग्गश्वहणं ॥ वाडकायसमारंनं, जावजीवाई वऊए ॥ ४० ॥ ( अवचूरिः ) तम्ह ति सूत्रं पूर्ववत् । नवरं, वायुकाया जिलापेन नेयम् ॥ ४० ॥ ( अर्थ. ) ( तम्हा के० ) तस्मात् एटले ते माटे ( एवं के० ) एतं एटले श्री ( 5गवणं के० ) दुर्गतिवर्द्धनं एटले दुर्गतिने वधारनार एवा ( दोसं के० ) दोषं एटले दोषने ( विचाणित्ता के० ) विज्ञाय एटले जाणीने ( जावजीवाई के० ) यावजीवमेव एटले जावजीव पर्यंत ( वायुकायसमारंभं के० ) रंजने ( वजए के० ) वर्जयेत् एटले त्याग करे. ॥ ४० ॥ वायुकायना समा ( दीपिका. ) यत एवायं सुसाधुवर्जितोऽनिलसमारम्नः ततः किं कार्यमित्याह । पूर्ववत् । नवरम् । वायुकायनाम ग्राह्यम् ॥ ४० ॥ ( टीका. ) यत एवं सुसाधुवर्जितोऽनिलसमारम्भः । तम्ह त्ति सूत्रम् । व्याख्या पूर्ववत् । उक्तो दशमस्थानविधिः ॥ ४० ॥ वणस्सई नं हिंसंति, मासा वयसा कायसा ॥ तिविदेश करणजोएणं, संजया सुसमाहिच्या ॥ ४१ ॥ वसई विहिंसंतो, हिंसई तयस्सिए | तसे विविदे पाणे, चकुसे अ अचरकुसे ॥ ४२ ॥ ५१
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy