SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३ए राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. नादिना । मनसा वाचा कायेन । त्रिविधेन करणयोगेन मनःप्रवृतिकरणादिरूपेण संयताः सुसमाहिता उपयुक्ताः ॥ २७ ॥ (अर्थ.) हवे बकाय कहे . ( सुसमाहिया के ) सुसमाहिताः एटले सुसमाधिवंत एवा ( संयता के ) संयताः एटले साधु (पुढ विकायं के०) पृथ्वीकायं एटले पृथ्वीकायने (मणसा के) मनसा एटले भने करी ( वयसा के०) वाचा एटले वचने करी अने ( कायसा के ) कायेन एटले कायाए करी ( तिविहेण के) त्रिविधेन एटले त्रण प्रकारना ( करणजोएणं के० ) करणयोगेन एटले करण करावण अनुमोदन वडे करीने (न हिंसंति के०) हणता नथी. ॥ ७ ॥ (दीपिका. ) एवं व्रतषटुं कथितम् । अथ कायषटुं कथ्यते । तत्र पूर्व पृथिवीकायमाश्रित्याह । संयताः साधवः पृथिवीकायं न हिंसन्ति आलेखनादिप्रकारेण । केन। मनसा वाचा कायेन । उपलदणमेतदित्याह। त्रिविधेन करणयोगेन मनःप्रतिनिः करणकारणानुमोदनारूपेण । किंजूताः संयताः । सुसमाहिता नद्युक्ताः ॥ २७ ॥ (टीका.) उक्तं व्रतषटमधुना कायषटमुच्यते । तत्र पृथिवीकायमधिकृत्याह । पुढवि त्ति सूत्रम् । पृथ्वीकार्य न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन । उपलक्षणमेतदत एवाह । त्रिविधेन करणयोगेन मनःप्रवृतितिः। करणादिरूपेण । के न हिंसन्तीत्याह । संयताः साधवः सुसमाहिता उद्युक्ता इति सूत्रार्थः ॥२७॥ पुदविकायं विहिंसंतो, हिंसईज तयस्सिए॥ तसे अ विविद पाणे, चकुसे अ अचकुसे ॥श्न॥ (अवचूरिः) अत्रैव हिंसादोषमाह। पृथ्वीकार्य हिंसन् हिनस्त्येव । तुरेवार्थे । तः । दाश्रितान् पृथ्व्याद्याश्रितान् सान् विविधान् प्राणिनो हीन्डियादीन् वा स्थावरांश्च चाकुषान् चकुरिन्द्रियग्राह्यान् अग्राह्यांश्च ॥ २७ ॥ ... (अर्थ.) (पुढविकायं के) पृथ्वीकार्य एटले पृथ्वीकायने ( विहिंसंतो के०) विहिंसन् एटले विशेषे करी हणतो थको (तयस्सिए के०) तदाश्रितान् एटले ते पृथ्वीकायने आश्रयी रहेला एवा (तसे के०) सान् एटले त्रस प्राणीउने (य के०) च एटले वली ( विविहे पाणे के०) विविधान् प्राणान् एटले अनेक प्राणीउने तथा (चकुसे के) चाकुषान् एटले चनुए देखाय एवा जीवने तथा (अचकुसे के) अचाकुषान् एटले चनुथी नहि देखाय एवा जीवोने एटले सूक्ष्म अने बादर एवा जीवोने ' (हिंसर के) हिनस्ति एटले हणे . ॥॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy