SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३ए राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. स्त्रसा वीन्छियादयः अथवा स्थावराः पृथिव्यादयः।यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथमेषणीयं सत्त्वानुपरोधेन चरिष्यति जोयते च । असंचव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ॥२४॥ उदनवं बीअसंसत्तं, पाणा निवडिया महिं॥ दिया ताई विवजिजा,रा तब कहं चरे॥२५॥ (अवचूरिः) रात्रिनोजनदोषमनिधाय ग्रहणगतमाह । उदकाईमेकग्रहणे तजातीयानां ग्रहणात् सस्निग्धादिग्रहः। बीजसंसक्तमोदनादि । अथवा बीजानि . पृथग्मूलान्येव । संसक्तं चारनालाद्यपरेणेति। प्राणिनः संपातिमादयो निपतिता मह्यां जवन्ति । दिवा तान्युदका णि विवर्जयेत् । रात्रौ तत्र कथं चरेत् ॥ २५॥ (अर्थ.) हवे रात्रिनोजनना दोष ग्रहण करवाने माटे सूत्र कहे . ( उदजवं के०) पाणीए करी जीना एवा अने (बीअंसंसत्तं के ) बीजसंसक्तं एटले बीजे करी संसक्त एटले जेमां बीज पड्या होय एवो आहार होय तथा ( महिं के) मयां एटले पृथ्वीपर (पाणा के०) प्राणाः एटले प्राणियो (निवडिया के) निपतिताः एटले पड्या होय, ( दिया के०) दिवा एटले दिवसे (ताई के) तान् एटले ते जीवोने ( विवजिआ के) विवर्जयेत् एटले वर्जे, पण ( रा के ) रात्रिए ( तब के०) तत्र एटले ते ठेकाणे ( कहं चरे के०) कथं चरेत् एटखे केम संयम रक्षण पूर्वक चाले ॥२५॥ (दीपिका.) एवं रात्रिनोजने दोषं कथयित्वा ग्रहणगतंदोषमाह। एतानि उदका. औदीनि दिवा पापन्नीरुश्चनुषा पश्यन् विवर्जयेत्। परं रात्रौ तु तत्र कथं चरति संयमस्य श्रनुपरोधेन । असंचव एव शुद्धचरणस्य।कानि तानि उदकाआदीनीत्याह । उदकार्ड पूर्ववत् । एकग्रहणेन तजातीयानां सस्निग्धादीनां ग्रहणं । तथा बीजसंसक्तं बीजेन संसतं मिश्रं तदोदनादिकमिति शेषः। अथवा बीजानि पृथक्नूतान्येव।संसक्तं चरनालाद्यपरेण मिश्रम् । तथा प्राणिनः संपातिमप्रनृतयो मह्यां पृथिव्यां निपतिताः संजवन्ति। तत उदकार्डादीनि रात्रौ अनवलोकनेन वर्जयितुमशक्यत्वेन विशेषतः साधोश्चरणानावः ॥ २५॥ (टीका.) एवं रात्रौ नोजने दोषमनिधायाधुना ग्रहणगतमाह। उदउद्धं ति सूत्रम् । उदका पूर्ववदेकग्रहणे तजातीयग्रहणात्सस्निग्धादिपरिग्रहः । तथा बीजसंसक्तं बीजैर्मिश्रमोदनादीति गम्यते । अथवा बीजानि पृथगन्जूतान्येव । संसक्त
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy