SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ - अहा ३ए राय धनपतसिंघ बहारका जैनामसंग्रह, नाग तेतालीस-(४३)-मा, वस्तुनस्तत्त्वस्य ज्ञानात् किमनेन वस्त्रादिना तिष्ठतु दूरे तावत् अन्यत् सर्वम् । देहवत् परिग्रहेऽपि न ममत्वमात्मीयानिमानं विशिष्टप्रतिवन्धसंगतिं कुर्वन्ति ॥ २२ ॥ (टीका.) श्राह। वस्त्राद्यनावनाविन्यपि मूर्ग कथं वस्त्रादिनावे साधूनां न नविष्यति । उच्यते।सम्यग्बोधेन तद्वीजनूताबोधोपघातादाह च । सबबति सूत्रम्।सर्वत्रोचिते क्षेत्रे काले चोपधिना आगमोक्लेन वस्त्रादिना सहापि बुझा यथावहिदितवस्तुतत्त्वाः साधवः संरक्षणपरिग्रह इति संरक्षणाय षलां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः। किंवानेन ते हि जगवन्तः अप्यात्मनोऽपि देह इत्यात्मनो धर्मकायेऽपि विशिष्ट प्रतिबन्धसंगतिं न कुर्वन्ति । ममत्वमात्मीयानिधानं वस्तुतस्वावबोधात् । तिष्ठतु तावदन्यत्। ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ॥२२॥ अहो निच्चं तवो कम्म, सबबुझे िवन्निअं॥ जा य लजासमा वित्ती, एगनत्तं च नोअणं ॥१३॥ (अवचूरिः) उक्तः पञ्चमस्थान विधिः। अथ षष्ठस्थान विधिमाह । अहो नित्यं तपः कर्म।अहो इति विस्मये । अपायानावेन तदन्यगुणवृद्धिसंजवादप्रतिपाति तपःकर्म तपोऽनुष्ठानं सर्वबुबैस्तीर्थकरैर्वर्णितं देशितम् । किं विशिष्टम्।या च लजासमा वृत्तिलजासंयमस्तत्समा तुल्या संयमाविरोधिनी वृत्तिर्देहपालना । एकजक्तं व्यत एकसंख्यम् ।जावतः कर्मबंन्धानावाद द्वितीयं जोजनं यत्र ॥ २३ ॥ (अर्थ.) हवे षष्ठ स्थान कहे . (अहो के०) अहो इति आश्चर्ये (निच्चं के०) नित्यं एटले निरंतर ( तवोकम्मं के० ) तपाकर्म ते ( सबबुझेहिं के०) सर्वबुधैः एटले सर्व बुधजनोए एटले विजनोए (वमिश्र के) वर्णितं एटले वर्णन करेलु . ( जाय के ) या च एटले वली जे ( वित्ती के ) वृत्तिः एटले देहपालन रूप वृत्ति (लजासमा के) लजासमा एटले संयम समान बे, ते शुं तो के ( एगलत्तं च नोअणं के) एकनक्तंच नोजनं एटले ते एक नक्त नोजन .॥ २३ ॥ (दीपिका.) उक्तः पञ्चमः स्थान विधिः। अधुना षष्ठस्थान विधिमाह । अहो इति आश्चर्ये। तपःकर्म तपोऽनुष्ठानं सर्वतीर्थकरैर्वर्णितं देशितम्। किंविशिष्टं तपःकर्म। नित्यमपायस्य अनावेन गुणवृद्धिसंजवात अप्रतिपात्येव । किविशिष्टं तप इत्याह । या च वृत्तिर्वर्तनं देहपालना। किंतूता वृत्तिः। लजासमा लजासंयमः तेनसमा सदृशी तुल्या। संयमाविरोधिनीस्यर्थः। च पुनः एक जक्तं नोजनं एकनक्तं अव्यतो नावतश्च यस्मिन्नोजने तत्तथा । तत्र अव्यत एकं एकसंख्यानुगतं नावत एकं कर्मबन्धस्याजावेना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy