SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ दशवकालिके षष्ठमध्ययनम्। ३७ए व्यापादनबुड्या जानन्वा पारतन्त्र्येण वा न हन्यात् । नापिघातयेदन्यैः । एकग्रहणे तजातीयग्रहणाद् नतोऽप्यन्यान्न समनुजानीयात् ॥ १० ॥ (अर्थ.) ए पूर्वोक्त जीवहिंसानिषेधने स्पष्ट करी कहे जे. (जावंति के ) यावन्ति एटले जेटला (लोए के०) लोके एटले लोकने विषे ( तसा के०) साः एटले स एवा (अव के) अथवा (थावरा के०) स्थावराः एटले स्थावर एवा (पाणा के)प्राणिनः एटले जीवो जे. (ते के०) तान् एटले ते जीवने (जाणमजाणं वा के) जाननजानन्वा एटले जाणते प्रयोजने अने अजाणते प्रमादे करी ( न हणे के०) न हन्यात् एटले हणे नहि. तेम ( णोविघायए के० ) नापिघातयेत् एटले अनेरा पासे विघात करावे नहि. अने विघात करनार बीजाने अनुमोदे नहि. ॥ १० ॥ (दीपिका.) एतदेव स्पष्टयन्नाह । यतो हि जगवत श्यमाज्ञा यावन्तो लोके केचन 'प्राणिनस्त्रसा वीछियादयः । अथवा स्थावराः पृथिव्यादयस्तान् जानन् रागाद्यजिनूतो व्यापादनबुद्ध्या अजानन् वा प्रमादपारतन्त्र्येण साधुस्तान् जीवान् न हन्यात् स्वयम् । नचाजिघातयेदन्यैर्नच नतोऽप्यन्यान् समनुजानीयात् । अतो निपुणदृष्टेति ॥ १०॥ (टीका.) एतदेव स्पष्टयन्नाह । जावंति सूत्रम् । यतो हि नागवत्याज्ञा । यावन्तः केचन लोके प्राणिनस्त्रसाहीन्डियादयः। अथवा स्थावराः पृथिव्यादयः। ताञ्जानन् रागाद्यनिनूतो व्यापादनबुड्या अजानन्वा प्रमादपातन्त्र्येण न हन्यात् स्वयम् । नापि घातयेदन्यैः । एकग्रहणे तजातीयग्रहणादू नतोऽप्यन्यान्न समनुजानीयादतो निपुणा दृष्टेति सूत्रार्थः ॥ १०॥ सबे जीवा वि चंति, जीविजं न मरिजिनं ॥ तम्हा पाणिवहं घोरं, निग्गंया वज्जयंति णं ॥११॥ (अवचूरिः) सर्वे जीवा अपि वन्ति जीवितुं न मर्तुं प्राणस्य वदनत्वात् । यस्मादेवं तस्मात्प्राणिवधं घोरं रौद्धं कुःखहेतुत्वान्निर्यन्या वर्जयन्ति । णमलंकारे ॥१९॥ (अर्थ.) जीव अहिंसाथीज केम जव्य कहेवाय ते कहे . ( सत्वे विके) सर्वेऽपि एटले सर्वे पण (जीवा के) जीवो (जीविजं के ) जीवितुं एटले जीववाने (छति के०) श्या करे . परंतु (मरि झिालं के.) मर्तुं एटले मरवाने. श्छा करता नथी. कारण के, सर्व प्राणीने जीववानी श्राशा परिपूर्ण रहे . (तम्हा के०) तस्मात् एटले ते कारण माटे (निग्गंथा के०) निर्ग्रन्थाः एटले निग्रंथ एवा साधु (घोरं के०)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy