SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग ४३ मा. एव । तथा च वस्तुतो विषयधर्म एवायं यागादिमान् सत्वस्तेषु प्रवर्तत इति। चतुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम् । प्रधानसंसारनिवन्धनत्वेन चास्य प्राधान्यख्यापनार्थं अव्यधर्मात्पृथगुपन्यासः । इदानीं नावधर्मः। स च लौकिकादिन्नेदनिन्न इति। आह च, लौकिकः कुप्रावचनिकः। लोकोत्तरस्त्वत्र । लोगो णेगविहो त्ति। लौकिकोऽनेकविध इति गाथार्थः।तदेवानेकविधत्वमुपदर्शयन्नाह ॥ गम्मपसुदेसरचे, पुरवरगामगणगोहिराईणं ॥ सावद्यो उ कुतित्रिय-धम्मो न जिणेहिं ज पसबो ॥ ४२ ॥ व्याख्या ॥ तत्र गम्यधर्मो यथा दक्षिणापथे मातुलहिता गम्या उत्तरापथे पुनरगम्यैव । एवं जयाजदयपेयापेयविनाषा कर्तव्येति । पशुधर्मो मात्रादिगमनलक्षणः । देशधर्मों देशाचारः । स च प्रतिनियत्त एव नेपथ्यादिलिङ्गनेद इति । राज्यधर्मः प्रतिराज्यं निन्नः । स च करादिः । पुरवर धर्मः प्रतिपुरवरं जिन्नः क्वचित्वचिहिशिष्टोऽपि पौरनाषाप्रतिदानादिलक्षणः । सछितीया योपिजेहान्तरं गबतीत्यादिलक्षणो वा । ग्रामधर्मः । प्रतिग्रामं जिन्नः। गाधर्मो मलादिगणव्यवस्था । यथा समपादपातेन विषमग्रह इत्यादि । गोष्ठीधर्मो गोष्टीव्यवस्था । शह च समवयःसमुदायो गोष्ठी । तव्यवस्था पुनर्वसन्तादावेवं कर्तव्यमित्यादिलक्ष णा । राजधर्मो पुष्टेतरनिग्रहपरिपालनादिरिति । जावधर्मत चास्य गम्यादीनां विवक्षया नावरूपत्वाव्यपर्यायत्वाछा तस्यैव च अव्यानपेक्षा कितत्वाखौकिकैर्वा नावधर्मत्वेनेष्टत्वात्।देशराज्यादिनेदश्चैकदेश एवानेकराज्यसव सधिया नाव्यम् । इत्युक्तो लौकिकः । कुप्रावचनिक उच्यते । इत्यसावपि पायो लौकिककल्प एव । यत आह "सावजो ज” इत्यादि । अवयं पापं सहामावदाम। तुशब्दस्त्वेवकारार्थः। स चावधारणे । सावद्य एव । कः। कुतीथिकधपरिब्राजकादिधर्म इत्यर्थः । कुत एतदित्याह। न जिनैरई निस्तुशब्दादन्यैश्च शापर्व कारिनिः प्रशंसितः स्तुतः। सारम्नपरिग्रहत्वात् । अत्र बहु वक्तव्यम् । तत्तु नव्यते गमनिकामात्रफलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः । उक्तः कुप्रावचनिकः । सो लोकोत्तरं प्रतिपादयन्नाह ॥ विहो लोगुत्तरि, सुश्रधम्मो खलुचरित्तधम्मोय ॥ अधम्मो सनाओ, चरित्तधम्मो समणधम्मो ॥४३॥ व्याख्या ॥ छिविधो-छिप्रका लोकोत्तरो लोकप्रधानों धर्म इति वर्त्तते । तथा वाह । श्रुतधर्मः खलु चारित्रधर्म तत्र श्रुतं हादशाङ्गं तस्य धर्मः श्रुतधर्मः। खबुशब्दो विशेषणार्थः। किं विशिनष्टि। हि वाचनादिन्नेदाच्चित्र इत्याह च।श्रुतधर्मः स्वाध्यायवाचनादिरूपः तत्त्वचिन्तायां हेतुत्वाधर्म इति। तथा चारित्रधर्मश्च तत्र “चर गतिलक्षणयोः"इत्यस्य "... नसहचरश्चन्” श्तीत्रन्प्रत्ययान्तस्य चरित्रमिति जवति चरन्त्यनिन्दितमनेनेति च HI/ PAA
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy