SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने द्वितीय उद्देशः । ३५५ दोषान् एटले इहलोकसंबंधी अने परलोकसंबंधी दोषोने (पस्सह के०) पश्यत एटले जुवो. (निर्डि के ० ) निकृतिं एटले मायाने अर्थात् कोइ पूबे के तमोए मदिरापान करयुं के, तो ते कपटथी जूनुं बोले, जे मे पीधुं नथी इत्यादि मायाने (चं के०) वली बीजा अवगुणने पाकन करनार एवा ( मे के० ) मम एटले मारायकी (सुरोह के ० ) शृणुत एटले सांजलो ॥ ३७ ॥ ( दीपिका. ) सुरा दिपानेऽत्रैव दोषमाह । एको धर्मसहायरहित एकान्तस्थितो arastra prapa | किंभूत एकः । चौरः जगवता यन्न दत्तं तस्य ग्रहणादन्योपदेशयाचनाद्वा । पुनः किं कुर्वन् । न मां कोऽपि जानातीति विभावयन्निति शेषः । तस्येवंभूतस्य जो शिष्या यूयं दोषानिहलोकसंबन्धिनः परलोकसंबन्धिनश्च पश्यत । च पुनर्निकृतिं मायारूपां शृणुत मम कथयत इति शेषः ॥ ३७ ॥ ( टीका. ) व दोषमाह पियति सूत्रम् । पिबत्येको धर्मसहाय विप्रमुक्तोSeपसागारिक स्थितो वा स्तेनचौरोऽसौ जगवददत्तग्रहणात् । अन्यापदेशयाचनाद्वा । न मां कश्विज्ञानातीति जावयन् तस्येवंभूतस्य पश्यत दोषानैहिकान् पारलौकि कांश्च । निकृतिं च मायारूपां शृणुत ममेति सूत्रार्थः ॥ ३७ ॥ वटूई सुंडिच्या तस्स, मायामोसं च निकुणो ॥ निवाणं, सययं च प्रसादुआ ॥ ३८ ॥ यसो ( अवचूरिः ) वर्द्धते शौमिका तदत्यन्ता निष्वङ्गरूपा । मायामृषावादं च प्रत्युपलब्धापलापेन वर्द्धते । तस्य निदोः यशश्च स्वपदपरपक्षयोः । अनिर्वाणमतृप्तिः । सततं चासाधुता लोके व्यवहारतश्चरणबाधनेन परमार्थतः ॥ ३८ ॥ ( अर्थ. ) वली ते मदिरापान करनारा निकुने शुं थाय ते कहे बे. ( तस्स के० ) ते मदिरापान करनार (निरकुणो के० ) निक्षोः एटले साधुनुं (सुंमिया के० ) शौमिका एटले आसक्त लोलुपपएं ( वट्टर के० ) वर्द्धते एटले वृद्धि पामे बे. वली (मार यमो के०) माया मृषा एटले माया ने मृषावाद पण वधे बे. कारण के, वारंवामद प्रातिथी वकवाद याय, तेथी निंदा थाय, जवपरंपरा वधे, वली ( यसः के० ) अयशः एटले खपक्षपरपक्षमां तेनी अपकीर्त्ति थाय, ( च के० ) वली ते मदिराना लाजी ( अनिवाणं के० ) अनिर्वाणं एटले तृप्ति ते दुःख वधे बे, अनें (सययं के० ) सततं एटले निरंतर ( साहुया के० ) असाधुता एटले लोकने विषे व्यवहारथी तथा चारित्र परिणामना वाधवडे परमार्थ थकी साधुता वधे ठे. तेने व्यव हारथी लोक साधु जाणे, पण परमार्थे तो ते असाधुज होय . ॥ ३८ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy