SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने द्वितीय उदेशः । ३४१ ( टीका. ) एवं च जावयेत् । बहुं ति सूत्रम् । बहु प्रमाणतः प्रभूतं परगृहेऽसंयतादिगृहेऽस्ति विविधमनेकप्रकारं खायं खाद्यम् । एतच्चाशनाद्युपलक्षणम् । न तत्र परितः कुप्येत् सदपि न ददातीति न रोषं कुर्यात् । किंतु इच्छा चेद्दद्यात् परो न वेति । इछा परस्य न तत्रान्यत् किंचिदपि चिन्तयेदिति सामायिकवाधनादिति सूत्रार्थः ॥ २७ ॥ सासवचं वा, जत्तं पाएं व संजए ॥ दितस्स न कुप्पा, पच्चरके वि दीस ॥ २८ ॥ अवचूरिः ) एतदेव विशेषेणाह । शयनासनवस्त्रं चेत्येकवद्भावः । नक्तं पानकं वा संयतोऽददतो न कुप्येत्प्रत्यदेऽपि च दृश्यमाने शयनासनादौ ॥ २८ ॥ ( अर्थ. ) हवे तेज विशेषे करी कहे . ( संजए के० ) संयतः एटले संयत साधु (सयण के० ) शयन ( श्रास के०) आसन (वछं के०) वस्त्रं एटले वस्त्र, (वा के० ) वली (जत्तं के०) नक्तं एटले जात अन्न (पाणं के० ) पानं एटले जल प्रमुख तेने (दितस्स के० ) अददतः एटले न पता एवा गृहस्थ उपर ( न कुप्पिका के० ) न कुप्येत् एटले कोप करे नहि. वली ते पूर्वोक्त वस्तु ( पच्चरके वि के० ) प्रत्यके ऽपि एटले प्रत्यक्षपणे (दी सर्ज के०) दृश्यमाने एटले देखाय तोपण साधु तेनाउपर क्रोधायमान था नहि. कषाय प्रकट न करे. ॥ २८ ॥ ( दीपिका . ) एतदेव विशेषेणाह । संयतः शयनम्, आसनं, वस्त्रं, नक्तं, पानकं वाददतः तत्खामिनो न कुप्येददातुरुपरि न कोपं कुर्यात् । क सति । तत्स्वामिनः शयनासनादौ प्रत्यदेऽपि च दृश्यमाने ॥ २८ ॥ ( टीका. ) एतदेव विशेषेणाह । सयण त्ति सूत्रम् । शयनासनवस्त्रं चेत्येकवङ्गावः । तं पानं वा संयतोऽददतो न कुप्येत्तत्स्वामिनः प्रत्यदेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः ॥ ३८ ॥ चिपुरिसं वा वि, डहरं वा मल्लगं ॥ वंद माणं न जाइका, नो प्रणं फरुसं वए ॥ २९ ॥ ( अवचूरिः ) स्त्रियं पुरुषं वा । अपेर्नपुंसकं वा । तरुणं वृद्धं वा । वा शब्दान्मध्यमम् । वन्दमानं सन्तं प्रकोऽयमिति न याचेत । अन्नाद्यनावे याचितादाने न चैनं परूपं व्याया ते वन्दनमिति ॥ २९ ॥ ( अर्थ. ) वली साधु पोताने ( वंदमाणं के० ) वंदन करती एवी । ( इष्वियं के०) स्त्रियं एटले स्त्री प्रत्ये (वा के० ) अथवा (पुरिसं के० ) पुरुषं एटले पुरुष प्रत्ये तथा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy