SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. निग्रह लीधो. जे बीजा साधुनुं आणेलुं आहार पाणी माहरें लेतुं नहि, श्रापणी लब्धि सुकतो आहार जो मले, तो जमवु; नहीं तो तपस्या करवी. एम करतां घणा दिवस गया, एकदा प्रस्तावे श्रीकृम महाराजे श्रीनेमिनाथजीने पूज्युं, के ढार हजार साधु मां हाल कोण महा पुष्कर करणीनो करनार के, ते कहो. त्यारे श्री नेमीश्वर जगवाने कयुं, के ताहरो पुत्र ढंढणकुमार जय करणीनो करनार बे. एम सांजली जगवंतने वांदी श्रीकृम महाराज पाठा वल्या. अटलामां ढंढकुमारने सामाज श्रवता दीवा. त्यारे श्रीकृल महाराजे हाथी थकी देवे उतरीने त्रण प्रदक्षिणा दs जक्तिसहित ते ढंढणकुमारने वांद्या. ए कृत्य एक व्यवहारीए जोश्ने मनमा विचार कस्यो, के ए कोई महोटा मुनिराज लागे बे. जेथी एने श्रीकृलमहाराजे पण वंदना करी. एम विचारी ते व्यवहारिये ढंढणकुमारने मोटा मोदक वहोराव्या. ते निर्दोष जोश्ने ढंढणकुमारे वोहोरया. पठी ते ढंढणकुमारे नेमीश्वर नगवान् पासे वीने पूब्युं. हे स्वामिन् ! महारुं अंतराय कर्म दय पाम्युं ? ते सांजली जगवंते कयुं श्र कृमनी लब्धि बे. ताहरी लब्धि नथी. एम सांगली ढंढणकुमारे कुंजारना नीमाडा मांहे ते मोदकनुं चूर्ण करी परवव्युं, अने परतवतां कां एम विचायुं, जे अहो प्राणी ! अंतराय कीधानां केवां मागं फल बे ? एहवं शुभ ध्यान ध्यातां जेम जेम मोदक खूटे, तेम तेम कर्मनां दल त्रूटे. एवीते कर्मबंधनो बेद थयो त्यारे, ते कुमारने केवल ज्ञान थयुं पठी ते कुमार मोदे पहोच्यो. एम ए ढंढणकुमारनी परे महात्मा साधुने कदाचित् जो जिका न मले, तो शोक न करवो. पण मन दृढ राखीने सुधानो परीषह खमवो. इति ढंढण कुमारदृष्टांत. ॥ ६ ॥ ( दीपिका. ) ततः साधुः किं कुर्यादित्याह । निदुः काले सति निक्षाकाले जाते | सति चरेदार्थं गछेत् । अन्ये पुनः सइकाले इत्यस्य एवमर्थं कुर्वन्ति । स्मृतिकालो vिarकालो यत्र निकुः स्मर्यते । तस्मिन् पुनर्निदुः पुरुषकारं जङ्घाबले सति वीर्याचारं न लङ्घयेत् । तत्र च चलाने सति निक्षाया अप्राप्तौ सत्यां निकुर्न शोचयेत् । किंतु एवं जावयेत् । मया निक्षा न लब्धा परं वीर्याचारस्त्वाराधितः । वीर्याचारार्थमपि निकाटन न केवलमाहारार्थमेव । अतो न शोचयेत् । अपि तु तप इत्यंधिसदेत अनशनम नोदरतादि वा तपोऽपि नविष्यतीति सम्यग्विचिन्तयेत् ॥ ६ ॥ ( टीका. ) यस्मादयं दोषः संजाव्यते तस्मादकालाटनं न कुर्यादित्याह । सइ ति सूत्रम् । सति विद्यमाने काले निकासमये चरेद्विदुः । अन्ये तु व्याचते । स्मृतिकाल 'एव कालो निधीयते । स्मर्यन्ते यत्र निकुकाः स स्मृतिकालस्तस्मिन् चरेद्भिदु
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy