SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० राय धनपतसिंघ बहारका जैनागमसंग्रद, नाग तेतालीस (४३) -मा. सेऽयं निकालो न वेति । अकालचरणेनात्मानंच क्वामयसि दीर्घाटनोनोदरजावेन । संनिवेशं च गर्हसि जगवदाज्ञालोपतो दैन्यं प्रतिपद्येति ॥ ५ ॥ ( . ) हवे अकालने विषे गोचरीए जवामां दोष कहे ते. काल त्ति. एक वखते एम के कालने विषे गोचरीए जनार कोइ एक साधुने जिदा नहि मलवाथी ते दीन थयो, अने ते गामनी निंदा करवा लाग्यो के, शून्य जंगल सरखा ए गाममां जिक्षा क्याथी मले ? ते सांजली बीजो साधु तेने कहेवा लाग्यो के, ( जिरकू के० ) हे नको, साधो ! तुं ( अकाले के० ) ज्यारे निक्षा मले नहि एवा अकालने विषे ( चरसि के० ) गोचरीए जाय बे; पण तुं ( कालं के० ) निकायोग्य कालने ( न पडिलेह सि के ० ) न प्रत्युपेक्षसे एटले देखतो नयी, बरावर जोतो नथी. तेथी ( श्रप्पा के० ) पोताना श्रात्माने ( किलामे सि के० ) क्वामयसि एटले किलामणाने पमाडे बे, अर्थात् दीर्घ भ्रमणथी तथा ऊनोदरताना दुःखथी ( च के० ) वली जगवदाज्ञानो लोप करीने दैन्य पाम्याथी ( संनिवेशं के० ) ग्रामप्रत्ये ( गरिहसि के० ) गर्हसि एटले निंदे बे. जे या गामना लोको दातार नथी, साधुने वहोरावता नथी, इत्यादि निंदा करीतुं जगवाननी श्राज्ञानो लोप करेबे, अने दैन्य पामे बे. ॥ ५ ॥ 0 1 ( दीपिका . ) काले गोचरीगमने दोषमाह । कोऽपि साधुरकाले निक्षार्थं प्रविष्टः । अथ कालचारित्वेन निक्षा न लब्धा । तदान्येन केनापि साधुना पृष्टः, जो निक्षा त्वया प्राप्ता न वेति । तदा स वदति कुतोऽत्र स्थ एकलसंनिवेशे ज़िक्षाप्राप्तिः । तदान्यः साधुः पृछाकृत्तमकालचारिणं वदति । हे निको ! त्वमकाले चरसि । कस्मात् । प्रमादात् स्वाध्यायलोनाद्वा । पुनस्त्वं कालं किमयं निाकालो नवेत्यादिरूपं न प्रत्युपेक्षसे न जानासि । च पुनस्त्वमकालचरणेनात्मानं कामयसि दीर्घक्रमणेन ऊनोदरताभावेन च । च पुनः संनिवेशं ग्रामादिकमवर्णवादेन गर्हसि । ततो गवत आज्ञालोपेन दैन्यप्रतिपत्त्या च तव महान्दोषः संभाव्यते । ' तस्मादकालाटनं न श्रेय इति ॥ ५ ॥ 1 ( टीका.) कालचरणे दोषमाह । आकाल ति सूत्रम् | अकालचारी कश्चित् साधुरलब्धाः केनचित् साधुना प्राप्ता निक्षा नवेत्यनिहितः सन्नेवं ब्रूयात् । कुतोऽत्र स्थल संनिवेशे निक्षा । स तेनोच्यते । काले चरसि निको प्रमादात्स्वाध्यायलोाद्वा । कालं न प्रत्युपेक्षसे । किमयं ज़िक्षाकालो नवेति । अकालचरणेनात्मानं च ग्लयसि दीर्घाटनन्यूनोदरनावेन । संनिवेशं च निन्दसि गर्हसि जगवदाज्ञालोपतो दैन्यं प्रतिपद्येति सूत्रार्थः ॥ ५ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy