SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने दितीय उद्देशः। ३२१ मधुरं क्षीरमध्वादि । लवणं वा प्रकृतिदारं तथाविधं शाकादि । लवणोत्कटं वान्यत् । एतत्तिक्तादि लब्धमागमोक्तेन विधिना प्राप्तम् । अन्यार्थमदोपाङ्गन्यायेन परमार्थतो मोकार्थं प्रयुक्तं तत्साधकमिति कृत्वा मधु घृतमिव च जुञ्जीत संयतः । न वर्णाद्यर्थम् । अथवा मधुघृतमिव णो वामा हणुश्रा दाहिणं हणुअं संचारेज त्ति सूत्रार्थः॥ ए अरसं विरसंवा वि, सूअं वा असूअं ॥ नवं वा जश् वा सुकं, मंयुकुम्मासनोअणं ॥ एक् ॥ (श्रवचूरिः) अरसमप्राप्तरसं हिंग्वादिनिरसंस्कृतम् । विरसं पुराणौदनादि । सूचितं व्यञ्जनादियुक्तम् । असूचितं तसहितम्। आई वा प्रचुरव्यञ्जनं यदि वा शुष्कं स्तोकव्यञ्जनं मंथुकुल्माषनोजनं मंथु बदरचूर्णादि। कुटमाषाः सिझनाषा इति ॥ए॥ ... (अर्थ.) तथा (अरसं के०) जेने रस एटले रुचि नयी एवा हिंग तेलादिकना वघारे रहित पदार्थने (वा के) अथवा (विरसं विके) विरसमपि वि एटले गयो ने रस एटले सार जेमांथी एवा ठंडा थएला अन्नादिकने पण ( वा के०) अथवा (सूश्थं के) सूचितं एटले घणा व्यंजनादिके करी युक्त एवा पदार्थने अथवा (असूश्शं के) असूचितं एटले व्यंजनादिके रहित एवा पदार्थने अथवा ए बे पदनो एवो अर्थ करवो के, (सूश्यं के०) दातारना कहेवाथी आपेला किंवा (असूश्यं के०) दातारना कह्या विना आपेला एवा पदार्थने ( वा के० ) अथवा ( उवं के०) आई एटले ढीढुं सरस दहीसहित तथा वघार सहित शाक प्रमुख ते प्रत्ये (वा के०) अथवा (सुकं के०) शुष्कं एटले सूकुं वधारविनानुं शाक खाखरादिक तेने अथवा ( मंथु के०) बोरकूट वगेरे पदार्थ प्रत्ये अथवा (कुम्मासनोअणं के०) कुक्ष्माषनोजनं एटसे थडदना वाकलाना नोजनने ॥ ए॥ (दीपिका.) पुनः कीदृशमशनादीत्याह । एतादृशं नोजनं वर्तते । तस्य श्रग्रिमगाथया सह योजना कार्या। किंन्नूतमशनादि जोजनम् । थरसं रसवर्जितं हिंग्वादिनिरसंस्कृतम् । पुनः किंजूतम् । विरसं वा विगतरसं पुराणमोदनादि । पुनः किंतूतम् । सूचितं व्यञ्जनादियुक्तम् वा अथवा असूचितं व्यञ्जनादिरहितम् । श्रन्ये तु एवमर्थं कुर्वन्ति । सूचितं कथयित्वा दत्तम्, यसूचितमकथयित्वा वा दत्तम् । पुनः किंतूतम् । थाई प्रचुरव्यजनम् । यदि वा शुष्कं स्तोकव्यञ्जनम् । किंतूतं तदित्याह ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy