SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. साधुः । लानेन निरादिना अर्थोऽस्येतिलानार्थिकः सन् । कथमित्याह । यत एवं जानाति यदि मे मम साधवः मया आनीतो यः प्रासुकः पिएकः तस्य ग्रहणेन अनुग्रहं प्रसादं कुर्युः । तदाहं तारितो नवसमुखात् स्यां नवामि । एवं चिन्तयित्वा उचितवेलायां साधुराचार्यमामन्त्रयेत् यद्याचार्यों गृह्णाति ततो नव्यम् । कदाचित् स स्वयं न गृह्णाति तदा तस्य वाच्यं “हे नगवन् देहि केन्यश्चित्" इत्युक्ते यदि साधुः किं दातव्यं कस्यापि ददाति तदा सुन्दरम् । अथाचार्यों नणति त्वमेव देहि । तदा किं कुर्यादित्याह ॥ ए४ ॥ (टीका.) वीसमंत त्ति सूत्रम् । विश्राम्यन्निदं चिंतयेत् परिणतेन चेतसा हितं कल्याणप्रापकमिममर्थं वदयमाणम् । किं विशिष्टः सन् । जावलानेन निर्जरादिनाथोऽस्येति लानार्थिकः । यदि मे मम अनुग्रहं कुर्युः साधवः प्रासुकपिएमग्रहणा' ' त्ततः स्यामहं तारितो नवसमुादिति सूत्रार्थः ॥ ए४ ॥ साहवो तो चिअत्तेणं, निमंतिक जदकमं ॥ जश् तब के इबिजा, तेहिं सहिं तु मुंजए ॥ एय॥ (श्रवचूरिः) साधुस्ततो गुर्वनुज्ञातः मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथारत्नाधिकतया । ग्रहणौचित्यापेक्षया वा । यदि तत्र केचन श्छेयुस्ततस्तैः सार्धं जुजीत संविनागदानेन । ए५ ॥ . (अर्थ.) एम चिंतवीने पनी योग्य वेलाने विष आचार्यने आहार बेवाने विनति करे. जो ते आचार्य आहार लिये, तो सारूं, नहीं तो तेने वली केहq के, जे हे जगवन् ! आप ए आहार कोश्ने आपो. पडी ते आचार्य जो ते आहार कोश पुरुषने आपे, तो सारूं, अने जो ते आचार्य एम कहे के, तुंज कोश्ने आप. त्यारें आगल केहवाशे तेप्रमाणे करे. साहवोत्ति सूत्र. ( त के०) ततः एटले आचार्यनी आज्ञा लीधा परी (साहवो के) साधुः एटले ते साधु (चियत्तणं के) मनः प्रणिधाने करी पोताना धर्मबांधव एवा बीजा साधुऊने (जहकमं के०) यथाक्रमं एटले योग्यताने अनुक्रमे करी अर्थात जे श्रेष्ठ होय तेने प्रथम ते पली बीजा ने एवे अनुक्रमेकरी (निमंतिज के०) निमंत्रयेत एटले आमंत्रण करे. पडी, (ज३ के०) यदि एटले जो (तब के०) सत्र एटले ते साधमां (केश के०) कश्चित् एटो कोइ पण साधु आहार लेवाने ( इबिजा के ) श्वेत एटले श्छे, तो ( तेहिं सकि क) तैः सार्धं एटले तेमनी साथे (मुंजए के) जुजीत एटले नोजन करे. ॥५॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy