SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३१६ राय धनपतसिंघ बदाडुरका जैनागमसंग्रद, नाग तेतालीस (४३) - मा दा जिहिं असावा, वित्ती साहू देसिया ॥ मुसाहादेबस्स, सादुदेहस्स धारणा ॥ ९२ ॥ ( अवचूरि: ) अहो विस्मये । जिनैस्तीर्थ करैरसावद्यापापा वृत्तिर्वर्त्तना साधूनां द र्शिता मोक्षसाधन देतोः सम्यग्दर्शन ज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय ॥ ९२ ॥ ( अर्थ. ) ( अहो के० ) अहो इति विस्मये ( जिणेहिं के० ) जिनैः एटले राग द्वेषादिके रहित एवा तीर्थंकरोए ( साहूए के० ) साधूनां एटले साधु लोकोने (सावा के ) असावया एटले दोषरहित पापरहित एवी ( वित्ती के० वृत्तिः एटले गोचरीरूप वृत्ति ( देसिया के० ) देशिता अथवा दर्शिता एटले केवी सारी कही बे, अथवा देखाडी बे! जूयो, के जे गोचरी वृत्ति ( मुरकसा हण हे उस्ल के० ) मोक्षसाधन देतोः एटले मोक्ष साधवाने कारणभूत एवा ( साहुदेहस्त के० ) साधु देहस्य एटले साधुना देने ( धारणा के० ) धारणाय एटले धारण, पोषण, सं यमनो निर्वाह करवो तेने थे . ॥ २ ॥ ( दीपिका . ) किं चिन्तयेत्तदाह । श्रहो इति विस्मये जिनैस्तीर्थकरैः साधून वृत्तिदर्शिता देशिता वा । किंनूता वृत्तिः । श्रसावद्या पापा । कस्मै । साधुदेहस्य धा रणाय धारणार्थं । किंनूतस्य साधुदेहस्य | मोक्षसाधनहेतोः मोक्षसाधनं ज्ञानदर्शनचारित्ररूपं तस्य हेतोः ॥ २ ॥ - ( टीका. ) हो जिणेहिं सूत्रम् । श्रहो इत्याश्चयें । जिनैस्तीर्थ करैरसावधापापा वृत्तिर्वर्त्तना साधूनां दर्शिता देशिता वा । मोक्षसाधन हेतोः सम्यग्दर्शनज्ञानचा - रित्रसाधनस्य साधुदेहस्य धारणाय संधारणार्थमिति सूत्रार्थः ॥ ए‍ ॥ मुक्कारेण पारिता, करिता जिणसंथवं ॥ सनायं पठवित्ताणं, वीसमेज खणं मुणी ॥ ए३ ॥ ( अवचूरि : ) नमस्कारेण पारयित्वा नमो अरिहंताणमिति कृत्वा जिन संस्तवं लोगस्सेत्यादि स्वाध्यायं प्रस्थाप्य विश्राम्येत्क्षणं कालं मुनिः ॥ ए३॥ (.) पी, ( नमुक्कारेण के० ) " नमो अरिहंताणं" एवा उच्चारे करी ( पारिता के० ) पारथित्वा एटले पूर्वोक्त काउस्सग्ग पारीने तथा ( जिणसंथवं के० ) जिन जे तीर्थंकर तेमनो जे संस्तव एटले. ' लोगस्सुकोअगरे ' इत्यादि स्तवन तेने ( करिता ० ) कृत्वा एटले एकवार संपूर्ण पठन करीने पढी ( सनायं के० ) स्वाध्यायं एटले सिद्धांतनी गायाने ( पवित्ता णं के० ) प्रस्थाप्य एटले पूर्ण करीने
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy