SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । तं जस्किवित्तु न निस्किवे, आसएण न बड्डए॥ दबेण तं गहेकण, एगंतमवक्कमे ॥५॥ (अवचूरिः) तदस्थ्यादि उत्क्षिप्य हस्तेन यत्रकुत्रचिन्न क्षिपेत् । आस्येन मुखेन नोत् मा नूहिराधनेति। अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेत्॥५॥ (अर्थ ). (तं के) तत् एटले ते अस्थिप्रमुख पदार्थने जमता हाथे करी (उरिकवित्तु के० ) उत्क्षिप्य एटले जपाडीने (न निरिकवे के ) न निक्षिपेत एटले ज्यां त्यां बूटुं नाखे नहीं. तथा (आसएण के) आस्येन एटले मुखें करी (न उडुए के) नोप्लेत् एटले थुकी पण नाखे नहीं. तो शुं करे तो के, (हरण के) हस्तेन एटले हाथे करी (तं के०) ते अस्थि प्रमुखने (गहेऊणं के०) गृहीत्वा एटले ग्रहण करीने (एगंतं के०) एकांतस्थलने विषे ( अवकमे के०) अवकामेत् एटले जाय. ॥ ५ ॥ __(दीपिका.) साधुः तदस्थ्यादिकमुदिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत् । तथा श्रास्येन मुखेन न उप्लेत् माहिराधना इति हेतोः। अपि तु किं कुर्यात् । हस्तेन तदस्थ्यादिकं गृहीत्वा एकान्तं निर्व्यञ्जनं स्थानमवक्रामेजछेत् ॥ ५ ॥ (टीका.) तं जस्किवित्तु इति सूत्रम् । तदस्थ्यादि उदिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत् । तथास्येन मुखेन नोभेत् । अपितु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः ॥ ५ ॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिश्रा॥ जयं परिहविजा, परिहप्प पडिकमे ॥६॥. (अवचूरिः) एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य तं यतं परिष्ठापयेत् । परिष्ठाप्य प्रतिकामेत् ॥ ६॥ (अर्थ) उपरनी गाथामां कह्या प्रमाणे ( एगंतं के ) एकांतस्थलने विषे (अवकमित्ता के०) अवक्रम्य एटले जश्ने (जयं के०) यतं एटले जयणासहित (परिविजा के) परग्वे, (परिछप्प के ) परवीने पडी (पडिकमे के) प्रतिकामेत् एटले शरियावही पडिकमे. ॥ ६ ॥ ___(दीपिका.) तत्र गत्वा किं कुर्यादित्याह । साधुस्तदस्थ्यादिकं यतमत्वरितं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy