SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । ३० ए ( दीपिका . ) एवमन्नपानग्रहण विधिं कथयित्वा जोजनविधिमाह । बालादिः साधुः पिपासाद्य निनूतः स्यात् कदाचिगोचराग्रगतो ग्रामान्तरं निक्षार्थं प्रविष्टः सन् परि नोक्तुमिच्छेत् । तदा तत्र वसतिर्नास्ति । तदा कोष्ठकं शून्यं च मठादि नित्तिमूलं वा कुड्यैकदेशादित्याह ॥ ८२ ॥ ( टीका. ) एवमन्नपानग्रहण विधिमनिधाय जोजनविधिमाह । सिया ति सूत्रम् । स्यात् कदाचिशेोचरायगतो ग्रामान्तरे निक्षां प्रविष्ट इछेत्परिनोक्तुं पानादि पिपासाद्य निनूतः सन् । तत्र साधुवसत्यनावे कोष्टकं शून्यवट्टमवादि नित्तिमूलं वा कुड्यैकदेशादि प्रत्युपेक्ष्य चक्षुषा, प्रमृज्य च रजोहरणेन प्रासुकं बीजादिरहितं चेति सूत्रार्थः ॥ ८२ ॥ अन्न वित्तु मेदावी, पडिन्नंमि संवुरुं ॥ दबगं संपम कित्ता, तब चुंजिक संजए ॥ ८३ ॥ ( अवचूरिः ) अनुज्ञाप्य तत्स्वामिनं मेधावी साधुः प्रतिने कोष्ठकादौ संवृत उपयुक्तः साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकं मुखव स्विकारूपमादायेति वाक्यशेषः । संप्रमृज्य विधिना तेन कार्यं तत्र मुञ्जीत संयतः ॥ ८३ ॥ ( अर्थ. ) पी ( मेहावी के० ) मेधावी एटले बुद्धिमंत एवो ( संजए के० ) संयतः एटले ते साधु ( अन्न वित्तु के० ) अनुज्ञाप्य एटले गृहस्थनी अनुज्ञा लइने ( पछिन्नंमि के०) प्रतिबन्ने एटले तृणादिके करी ढाकेला एवा वामने विषे ( संडे के० ) संवृतः एटले उपयुक्त थको इरियाबही पडिकमीने ( दवगं ho ) हस्तकं एटले मुहपत्ति लइने हस्तपादादि अवयवने ( संपमत्ता के० ) संप्रमृज्य एटले सारीरीते पूंजीने ( तब के० ) ते स्थलने विषे ( जुंजित के० ) मुंजीत एटले रागद्वेष मूकीने जोजन करे. ॥ ८३ ॥ ( दीपिका . ) संयतः साधुस्तत्र स्थाने वदयमाणेन विधिना रागद्वेषरहितः सन् भुञ्जीत । किं कृत्वा । तत्स्वामिनमवग्रहमनुज्ञाप्य आदेशं गृहीत्वा सागारिकपरिहारतो विश्रामणव्याजेन । किंभूतः संयतः । मेधावी साधुसामाचारी विधिज्ञः । किंभूते कोकादिस्थाने । प्रतिने उपरि तृणादिनिराधादिते न चाकाशे । किंभूतः संयतः । संवृत उपयुक्तः सन्नीर्याप्रतिक्रमणं कृत्वा ततो हस्तकं मुखवस्त्रिका रूपमादाय इति शेषः । तेन विधिना कार्य संप्रमृज्य भुञ्जीत ॥ ८३ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy