SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । शए विशिष्टं काष्ठादि । गम्भीरमप्रकाशं पुनः शुषिरमन्तःसाररहितम् । किं साधुः। सर्वेजियसमाहितः शब्दादिषु रागद्वेषावकुर्वाणः ॥ ६६ ॥ (टीका.) ण तेण त्ति सूत्रम् । न तेन काष्ठादिना निगुर्गछेत्। किमित्यत्राह। दृष्टस्तत्रासंयमः। तच्चलने प्राण्युपमर्दसंजवात् । तथा गम्भीरमप्रकाशं शुषिरं चैवान्तःसाररहितम्। सर्वेलियसमाहितः शब्दादिषु रागद्वेषावगबन् परिहरेदिति सूत्रार्थः॥६६॥ निस्सेणिं फलगं पीढं, उस्सवित्ता मारुते॥ मंचं कीलं च पासायं, समणहा एव दावए॥६॥ (श्रवचूरिः) निश्रेणिं फलकं पीठमुत्स्मृत्योर्वीकृत्य मञ्चं की चोत्स्नृत्य प्रासादमारोहेत् श्रमणार्थं दायकः ॥ ६७ ॥ (अर्थ.) हवे घरमाहेलां दोषो टालवा, ते कहे. तथा ( दावए के०) दायकः एटले साधुने वहोरावनारो पुरुष ( समणहा के०) श्रमणार्थं एटले साधुने आहारपाणी वहोराववाने अर्थे ( निस्सेणिं के) निश्रेणिं एटले नीसरणीने अथवा (फलगं के० ) फलकं एटले पाटीयाने (पीढं के) पी एटले बाजोग्ने, ( मंचं . . के ) मंचं एटले माचाने ( कोलं. के ) कीलकने (उस्स वित्ता णं के०) उत्स्मृत्य .. एटले ऊंचो करीने ( पासायं के ) प्रासादं एटले प्रासादउपर (आरुहे के० ) के आरोहेत् एटले चढे. ॥ ६७ ॥ (दीपिका.) पुनः कीदृशे प्रकारे न गृह्णीयात् इत्याह । दाता श्रमणार्थ साधुनिमित्तं प्रासादं यदि भारोत् । तदा साधुनिदान गृह्णीयात् । किं कृत्वा प्रासादमारोहेत् । निश्रेणिं १ फलकं पी ३ मंचं कीलं ५ च उत्कृत्य ऊर्ध्वं कृत्वा ॥ ६७॥ (टीका.) किं च हिस्सेणं ति सूत्रम् । निश्रेणिं फलकं पीठं उस्स वित्ता उत्स्मृत्य जवं कृत्वा इत्यर्थः । आरोहेन्मञ्चं कीलकं च उस्मृत्य । कमारोहेदित्याह । प्रासादं श्रमणार्थ साधुनिमित्तं दायको दाता आरोहेत् । एतदप्यग्राह्यमिति सूत्रार्थः ॥ ६ ॥ उरूदमागी पडिवजा, हबं पायं व लसए॥ पुढविजीवे वि हिंसिजा, जे अतन्निस्सिया जगे॥७॥ (अवचूरिः) दोषमाह । पुःखेनारोहन्ती प्रपतेत् । हस्तं पादं च खूषयेत् खएकयेत् । यानि च तत्पृथिवीनिःश्रितानि जगन्ति प्राणिनस्तानि हिंस्यात् ॥६॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy