SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ शए राय धनपतसिंघवदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. तं नवे जत्तपाणं तु, संजयाण अकप्पियं॥ दितिअं पडिआइके, न मे कप्प३ तारिसं ॥५॥ (अवचूरिः) तं० नवे इत्यादि स्पष्टम् ॥ २७ ॥ (अर्थ.) (तु के० ) पुनः (तं चत्तपाणं केव) तनक्तपानं एटले तेवू असूफतुं अन्नपान (संजयाण के ) संयतानां एटले संयमी साधुने (अकप्पियं के०) अकदिपकं एटले अकल्पनीक असूफतुं , माटे तेवा अन्नपानने (दितियं के०) ददती एटले आपनारी एवी श्राविकाने, एवी रीतें (पडिआश्के के०) प्रत्याचदीत एटले कहे, जे मने ते कल्पे नहि. ॥ ५७ (दीपिका.) तं जवे नत्त व्याख्या पूर्ववत् ॥ २७ ॥ . (टीका.) तं जवेत्ति सूत्रम् । तादृशं जक्तपानं तु संयतानामकदिपकं यतश्चैवमतो दतती प्रत्याचदीत न मम कल्पते तादृशमेवं सूत्रार्थः॥ ५ ॥ असणं पाणगं वा वि, खाश्म साश्मं तदा ॥ जदगंमि दुऊ निस्कित्तं, जत्तिंगपणगेसु वा ॥५॥ (अवचूरिः) उदके जवेन्निक्षिप्तमुत्तिंगपनकेषु वा कीटिकानगरादिषुचेत्यर्थः॥५॥ . (अर्थ.) असणमिति । (पूर्वार्धनो अर्थ पूर्ववत् जाणवो. ) तथा अशनादि चतुविध अन्नपान (उदगंमि के०) उदके एटले जलने विषे (वा के७) अथवा (उत्तिंगपणगेसु के) कीडी प्रमुखना नगरपर ( निस्कित्तं के०) निदितं एटले मूक्युं एवं (हुजा के) नवेत् एटले थाय. उदकमा निक्षेप करवो तेना बे नेद . एक अनंतरनिदेप अने बीजो परंपरानिदेप. ॥ ५ ॥ (दीपिका.) पुनः कीदृशं न गृह्णीयात् इत्याह । अशनं पानकं वापि खाद्यं खाद्य तथा यदि उदके सचित्तपानीयोपरि अथवा उत्तिंगपनकेषु कीटिकानगरेषु निक्षिप्त जवेत् । तदा साधुन गृह्णीयात् ॥ ५॥ (टीका.) तथा असणं ति सूत्रम् । अशनं पानकं वापि खाद्यं वाद्यं तथा उदके नवेनिक्षिप्तमुन्तिंगपनकेषु वा कीटिकानगरोसीषु वेत्यर्थः । उदय निरिकत्तं दुविहं । अणंतरं परंपरं च । अणंतरं णवणीतपोग्गलियमादि । परोप्परं जलघमोवरि जायण बं दधिमादि । एवं जतिंगपणएसु जावनीयमिति सूत्रार्थः॥ ५ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy