SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ दशवकालिके पञ्चमाध्ययनम् । ए (अवचूरिः) असणमिति । श्रमणार्थम् । श्रमणा निर्ग्रन्थाः शाक्यादयः॥ ५३॥ __ (अर्थ.) असणमिति. (पूर्वार्धनो अर्थ पूर्ववत्.) तथा अशन, पान, खाद्य अने स्वाय. ए चार प्रकारना अन्नपान माहेला (जं के ) यत् एटले जे वस्तुने (जाणिजा के) जानीयात एटले आमंत्रणादिके करी पोते जाणे, अथवा ( सुणिजा के) शृ. णुयात् एटले बीजा तरफथी श्रवण करे. केवी रीते जाणे, अथवा श्रवण करे ते कहे . . (श्मं के०) इदं एटले ए अन्नपान ( समणहा के०) श्रमणार्थं एटले शाक्या दिकने . अर्थे (पगडं के०) प्रकृतं एटले तैयार कखु जे. एम जाणे, अथवा सांजले, ... तो ते न कल्पे. ॥ ५३॥ - (दीपिका.) पुनः कीदृशं न गृण्हीयादित्याह। साधुः श्रमणार्थं प्रकृतमशनादिन - गृहीयात् । श्रमणा निर्ग्रन्थाः शाक्यादयस्तन्निमित्तं कृतम्। शेषं गाथाघ्यव्याख्यानं पूर्ववत् ॥५३॥ (टीका.) असणं ति सूत्रम् । एवं श्रमणार्थम्।श्रमणा निर्ग्रन्थाः शाक्यादयः॥५३॥ तं नवे नत्तपाणं तु, संजयाण अकप्पिअं॥ दिति पडिआश्के, न मे कप्प३ तारिसं॥५४॥ (अवचूरिः) तं नवे इत्यादिगाथा पूर्ववत् ॥ ५४॥ ___(अर्थ.) (तं नवे एनो अर्थ पूर्ववत्.) तेवू असूफतुं अन्नपान संयमी साधु लिये - नहीं. माटे तेवा अन्नपानने आपनारी श्राविका प्रत्ये पूर्वोक्त साधु कहे के, मने तेवू :: कल्पे नहि. ॥ ५४॥ (दीपिका.) तं नवेत्ति । स्पष्टम् ॥ ५४॥ (टीका.) तं नवे त्ति सूत्रम् । प्रतिषेधः पूर्ववत् ॥ २४ ॥ उद्देसिअंकीअगडं, पूश्कम्मं च श्राहमं॥ अप्नोअरपामिच्चं, मीसजायं विवजए ॥ ५५॥ (अवचूरिः) जदिश्य कृतमौदेशिकं साधूद्देशेन दन उंदनस्य मीलनेन करम्बककरणम् सखएिमकोवृत्तमोदकचूर्णेन गुडपानादि दिवा मोदककरणं च । कीतकृतंडव्यजावक्रयक्रीतन्नेदम् । पूतिकर्म संन्नाव्यमानाधाकर्मावयवसंमिश्रम् । याहृतं खग्रामाहृतादि । अध्यवपूरकं स्वार्थमूलाग्रहणप्रदेपरूपम् । प्रामित्यं साध्वर्थमुविद्य दानसक्षणम् । मिश्रजातं चादित एव गृहिसंयतमिश्रोपस्कृतरूपम् ॥ ५५ ॥ ३७
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy