SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ .. .. दशवकालिक पञ्चमाध्ययनम् । . ... ... २६३ नि । चशब्दादन्यानि च सचेतनानि परिवर्जयस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः शब्दादिजिरनादिप्तचित्त इति सूत्रार्थः॥२६॥ तब से चिठमाणस्स, आहारे पाणनोअणं॥ अकप्पिमं न गेण्हिज्जा, पडिगादिज कप्पिअं॥॥ - (अवचूरिः ) तत्तत्कुलोचितनूमौ से तस्य साधोस्तिष्ठतः सत बाहरेत्पानजोजन मानीय यायागृहीति गम्यते। अकल्पमनेषणीयं नेत् । परिगृह्णीयात् कल्पिकम् । एतच्चापिन्नमपि कल्पिकग्रहणं अव्यतः शोजनमशोजनमप्येतदविशेषेण ग्राह्य मिति दर्शनार्थं सादामुक्तमिति ॥२७॥ .. ( अर्थ.) तब ति । (तब के०) तत्र एटले पूर्वोक्त उचित नूमिकाने विषे (से के०) तस्य एटले ते साधु (चिठमाणस्स के०) तिष्ठतः एटले उन्नोरहेतो बतो गृहस्थनीस्त्री (पाणनोअणं के ) पाननोजनं, एटले पान ते उसामण प्रमुख अने जोजन ते ओदन प्रमुख ते प्रत्ये (आहारे के ) बाहरेत् एटले लावे. त्यारे ते साधु (अकप्पिरं के०) अकल्पिकं एटले सदोष, न कल्पे एवं अन्न होय तो (न श्वेजा के०) नेछेत् एटले श्छे नहीं, ग्रहण करे नहीं. अने जो ( कप्पियं के ) कल्पिकं, खपतुं निर्दोष एवं अन्नपान होय तो (पडिगाहिऊ के०) प्रतिगृह्णीयात् एटले ग्रहण करे. इहां निदा आपनारी गृहस्थनी स्त्री कही , तेनुं कारण ए बे के प्रायः श्रावकनी स्त्रीज साधुने निदा आपे .॥२७॥ (दीपिका.) तत्रोचितनूमौ से तस्य साधोस्तिष्ठतः सतो गृहीतिशेषः । पाननोजनमाहरेत् आनयेत् । तत्रायं विधिः । अकल्पिकमनेषणीयं न गृह्णीयात् न श्छेत् । प्रतिगृह्णीयात् कदिपकम् । एतच्च अर्थापन्नमपि कल्पिकग्रहणं अव्यतः शोजनमशोजनमपि एतद विशेषेण ग्राह्यमिति दर्शनार्थं सादामुक्तमिति ॥ ७॥ . (टीका.) तब ति सूत्रम् । तत्र कुलोचितजूमौ से तस्य साधोस्तिष्ठतः सत आहरेदानयेत्पाननोजनं गृहीति गम्यते । तत्रायं विधिः। अकल्पिकमनेषणीयं न गृह्णी यात् । प्रतिगृह्णीयात् कल्पिकमेषणीयम् । एतच्चापिन्नमपि कल्पिकग्रहणं अव्यतः - शोजनमशोजनमप्येतदविशेषेण ग्राह्य मिति दर्शनार्थं सादामुक्त मिति सूत्रार्थः॥ २७॥ आहारती सिआ तब, परिसाडिक जोअणं ॥ दिति पडिआइरके, न मे कप्प३ तारिसं ॥॥ १:-अत्र “इच्छेज्जा" इति पाठान्तरं दृश्यते ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy