SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । २६५ " (मिश्र नूमि के०) मितां नूमि एटले मर्यादित नूमि प्रत्ये (परकमे के) पराक्रमेत् एटले आक्रमे. अर्थात् जवानी मर्यादा होय त्यां सुधी जश्ने उनो रहे. ॥ २४ ॥ - (दीपिका.) पुनरपि मुनिरतिमिर्गृहस्थैर्या नानुज्ञाता, यत्रान्ये निदाचरा न यान्ति, तामतिनूमिं न गछेत् । किंनूतो मुनिः। गोचरायप्रविष्टः । अनेन कथनेन अन्यदा गोचरी विना तत्र गमननिषेधमाह । किं तर्हि कुर्यात् । कुलस्य नूमिमुत्तमादिरूपामवस्थां ज्ञात्वा मितां नूमिं गृहस्थैरनुज्ञातां पराक्रमेत् । यत्र तेषामप्रीतिर्न जायते ॥ २४ ॥ (टीका.) तथा अश्लूमिं न गछिजा इति सूत्रम् । अतिमि न गछेदननुज्ञातां गृहस्थैर्यत्रान्ये निदाचरा न यान्तीत्यर्थः । गोचराग्रगतो मुनिः। अनेनान्यदा तजमनासंनवमाह । किं तर्हि । कुलस्य नूमिमुत्तमादिरूपामवस्थां ज्ञात्वा मितां नूमिं तैरनुज्ञातां पराक्रमेत् । यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ॥ २४ ॥ तव पडिलेदिका, नूमिनागं विकणो॥ सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ॥२५॥ (अवचूरिः) तत्रैव तस्यां मितायां जूमौ प्रत्युपेदेत । सूत्रोक्तेन विधिना नूमिनागमुचितनूमिप्रदेशं विचक्षणः । अनेनागीतार्थस्य निदाटनप्रतिषेधः। तत्र च तिष्ठन् स्नानस्य वर्चसश्च संलोकं परिवर्जयेत् । प्रवचनलाघवात्, अप्रावृतस्त्रीदर्शने रागोत्पत्तेश्च ॥ २५॥ (अर्थ.) तथा ( तबेव के ) तत्रैव एटले तेज मर्यादित नूमिने विषे उनो रहीने ( विधरकणो के) विचक्षण एवो ते साधु (नूमिजागं के) उन्ना रहेला नूमिकाना नागप्रत्ये ( पडिले हिजा के०) प्रतिलेखयेत् एटले पडिलेहे. तथा ते ठेकाणे ( सिणाणस्स के) स्नानस्य एटले नाहवाना स्थानकनुं तेमज ( वञ्चस्स के०) वर्चसः एटले वडीनीति करवाना स्थानकनुं (संलोगं के०) संलोकं एटले जोवू (परिवजाए के) परिवर्जयेत् एटले परिहरे. एनुं तात्पर्य ए बे केः-साधु गृहस्थने घरे गोचरीए जश्ने ज्यां मर्यादित नूमिकाने विषे उन्नो रह्यो होय, त्यांथी जो स्नान करवानुं स्थान अथवा वडीनीति करवानुं स्थानक जोवामां आवे तो ते स्थानक परिहरीने बीजे स्थानके उन्नो रहे. कारण, त्यां उनो रहे तो शासनने लघुता आवे, तथा कदाचित् नग्न स्त्रीना दर्शनथी रागनी उत्पत्ति थाय. ॥ २५॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy