SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । २६३ ( अवचूरिः ) एककं मेषं, दारकं बालकं, श्वानं, वत्सकं वापि, कुप्रवृषनं, कोठके उल्लङ्घ्य पयां न प्रविशेत् व्यूह्य वा प्रेर्य वा संयतः साधुः ॥ २२ ॥ ( अर्थ. ) तथा गोचरीए गएलो साधु ( कुए के० ) कोष्टके एटले जे घरमा प्रवेश करवो होय ते घरना द्वारमा ( एलगं के० ) एडकं एटले बकरो होय, तथा ( दार के० ) दारकं एटले बालक होय, तथा ( साणं के० ) श्वानं एटले कूतरो होय, तथा ( वर्ग वा वि के० ) वत्सकं वापि एटले वाबडो होय, तेने पगथी ( उल्लंघिया के० ) उल्लंघ्य एटले उल्लंघन करीने ( व के० ) वा एटले अथवा ( विहित्ता के० ) व्यूह्य एटले काढी मूकीने अथवा उठामीने ( न पविसे के० ) न प्रविशेत् एटले प्रवेश करे नहीं. कारण के, तेथी पोताना संयमनी विराधना थाय. वली लघुत्व पण पामे ॥ २२ ॥ 1 *. ( दीपिका. ) पुनः किंच संयतः साधुः एलकं मेषं, दारकं बालकं, श्वानं मएकलं, वत्सकं वापि वृषनलक्षणं कोष्ठके उल्लङ्घ्य पट्ट्यां न प्रविशेत् । व्यूह्य वा प्रेर्य न प्रविशेत् । श्रात्मसंयम विराधनादोषालाघवाच्चेति ॥ २२ ॥ ( टीका. ) किंच एलगं ति सूत्रम् । एकं मेषं, दारकं बालं, श्वानं मएकलं, वत्स कं वृषनलक्षणं कोष्ठके उल्लङ्घ्य पट्ट्यां न प्रविशेत् । व्यूह्य वा प्रेर्य वेत्यर्थः । वापि आत्मसंयम विराधनादोषालाघवाच्चेति सूत्रार्थः ॥ २२ ॥ संसतं पलोइका, नाइदूरा उप्फुल्लं नं विनिनाए, निपट्टि वलोए ॥ प्रयंपिरो ॥ २३ ॥ ( अवचूरिः ) मार्ग एवं विशेषमाह असंसक्तं प्रलोकयेत् । न स्त्रीदृष्टेर्दृष्टिं मी - लयेत् । रागोत्पत्तिसंभवात् । नातिदूरं विलोकयेत् । दायकस्यागमनमात्रं प्रदेशं प्रलोकयेत् । परतश्चौरादिशङ्का स्यात् । उत्फुलं विकसितलोचनं न निरीक्षेत । निवर्तेतालब्धे सति साधुर्गृहादजल्पन् दीनवचनमनुच्चरन् ॥ २३ ॥ ( अर्थ. ) वली गोचरी जतां केवी रीते वर्ते ते कहे बे. ( असंसत्तं के० ) असं सक्तं एटले स्त्रीजाति उपर आसक्ति न राखता ( पलोइका के० ) प्रलोकयेत् एटले अवलोकन करे, एटले स्त्री जातिनी दृष्टि सायें दृष्टि मेलवे नहीं आसक्तपणें जुवे नहीं. कारण, तेथी गृहस्थने शंका उपजे, वली कामविकार पण याय, अने लोकापवाद थाय तथा (नाइदूरा क्लोए के०) नातिदूरादवलोकयेत् एटले अतिदूर रहस्थनी वस्तु पडी होय तो ते प्रत्ये जुवे नहीं, गृहस्थना घरमा आगलपाबल जुवे
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy