SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २५६ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. गछेत् । कुलमुच्चावचं द्विधा। अव्योचं धवलगृहादि । नावोच्चं जात्यादियुक्तम् । अव्या.. वचं कुटीरादि । नावावचं जात्या दिहीनम् ॥१४॥ (अर्थ.) हवे केवी रीते गोचरीए जाय, ते कहे . ते साधु ( दवदवस्स के) . सुतं श्रुतं एटले घणो उतावलो ( न गछेजा के०) न गछेत् एटले मार्गे गमन न करे, (य के०) च एटले वली (नासमाणो के.) नाषमाणः एटले बोलतो तो ( गोअरे के० ) गोचरे एटले गोचरीने विषे न जाय. तथा ( हसंतो के०) दसन् एटले हसतो तो न जाय (उच्चावयं कुलं के) उच्चावचं कुलं, एटले उच्च कु. ल अने हीनकुल, तेमां उच्चकुल पण अव्य अने नावना नेदथी वे प्रकारनुं बे. तेमां अव्यथी ऊंचुं कुल ते धवल गृहमां वास करनालं जाणवू. नावथी ऊंचुं कुल ते श्रेष्ठ जातिनुं जाणवू. हीन कुल पण अव्य नाव ने करी. वे प्रकारनुं बे. तेमां अव्यथी हीन कुल ते पर्णकुटिकामां वास करनालं जाणवू. तथा नावथी. हीन कुल ते नीच जातिनुं जाणवू. ए सर्व कुलने विषे पूर्वोक्त रीते (सया के) सदा एटले निरंतर (नानिगछेजा के०) नानिगछेत् एटले गमन न करे. ॥ १४ ॥ . ( दीपिका.) पुनराह। दवदवस त्ति । पुतं पुतं मुनिर्न गछेत् । तु पुनर्नाषमाणो गोचरे न गछेत् । तथा हसन् न अनिगछेत् । कुलमुच्चावचं सदा। उच्चं व्यतो धवलगृहादि, जावतो जात्यादियुक्तम् । एवमवचं अव्यतः कुटीरकवासि, जावतो जात्या-. दिहीनम् । उनय विराधनालोकोपघातादयो दोषाः स्युः॥ १४ ॥ (टीका.) किं च। दवदवस्स त्ति सूत्रम् । सुतं सुतम् । त्वरितमित्यर्थः। नाषमाणो वा न गोचरे गछेत् । तथा हसन्नाजिगजेत् । कुलमुच्चावचं सदा । उच्चं अव्य नावने दाद्विधा । अव्योचं धवलगृहवासि । नावोचं जात्यादियुक्तम् । एवमवचमपिः . अव्यतः कुटीरकवासि । नावतो जात्यादिहीनमिति । दोषा उन्नय विराधनालोकोपघा- तादय इति सूत्रार्थः ॥ १४ ॥ .. आलोअंथिग्गलं दारं,संधि दगनवणाणि अ॥ ... चरंतो न विनिनाए, संकहाणं विवजए ॥१५॥ : (अवचूरिः) आलोकं गवादादि, थिग्गलं चितं हारादि, संधिं चितं कात्रम् , उद-: कनवनानि च चरन् निदार्थं न पश्येत् । शङ्कास्थानमेतत् । नष्टादौ तत्र शङ्का स्यादतों ..... विवर्जयेत् ॥ १५॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy