SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा.. नं, तथा संमिनं बालक्रीडास्थानं, कलहं वाक्प्रतिवई, युद्ध खड्गादिजातम् । कथमेतानि वर्जयेदित्यत आह । श्वसूतगोप्रवृतिच्य आत्म विराधना स्यात् । वालक्रीडास्थाने वन्दनागतपतननएनलुग्नादिना संयमविराधना स्यात् । सर्वत्र आत्मपात्रनेदादिना उन्नयविराधनापि स्यात् ॥ १५ ॥ (टीका.) आह । प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम्। उच्यते । प्राधान्यख्यापनार्थम् । अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम् । तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह । साणं ति सूत्रम् । श्वानं लोकप्रतीतम्, सूतां गाम् । अनिनवप्रसूतामित्यर्थः । दृतं च दर्पितम् । किमित्याह । गोणं, हयं, गजम् । गोणो बलीवदो हयोऽश्वो गजो हस्ती । तथा कि मित्याह । संडिनं वालक्रीमास्थानं, कलहं वाक्प्रतिबद्धम्, युद्धं खड्गादिनिः एतदूरतो दूरेण परिवर्जयेत् । आत्मसंयमविराधनासंचवात्। श्वसूतगोप्रतिन्य आत्मविराधना। डिम्नस्थाने वन्दनाद्यागमनपतननमनप्रदुग्नादिना संयमविराधना । सर्वत्र चात्मपात्रनेदादिनोजयविराधनेति सूत्रार्थः ॥ १५ ॥ अणुनए नावणए, अप्पदि अणानले ॥ इंदिआणि जहाभागं, दमइत्ता मुणी चरे ॥ १३ ॥ (अवचूरिः) अत्रैव विधिमाह । अनुन्नतो अव्यतो नाकाशदर्शी जावतो न जात्यायनिमानवान् । नावनतो अव्यतोऽनीचाङ्गः । जावतोऽलब्ध्यादिनादीनः । अप्रहृष्टोऽहसन् । अनाकुलः क्रोधादिरहितः । इन्द्रियाणि यथाजागं यथाविषयं दमयित्वा । इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुश्चरेद् गजेत् । व्यत्यये दोषमाह । अव्योन्नतो लोकहास्यो नवति नावोन्नत श्याँन रदति। अव्यावनतो बक श्व दृश्यते । नावावनतः ढुसत्त्व इति । प्रहृष्टः स्त्रीरक्तो लदयते । अदान्तो बतानहः ॥ १३ ॥ (अर्थ.)तथा अणुनए इति. (मुणी के०) मुनिः एटले पूर्वोक्त नावसाधु (अणुन्नए के०) अनुन्नतः एटले जेने अव्यथी अने नावथी ऊंचापणुं नथी एवो. ऊंचापणुं अव्यजावथी बे प्रकार, बे. अव्यथी दृष्टि ऊंची करीने आकाश तरफ जोवू, अने नावथी ऊंचापणुं ते अजिमानसहित रहे. ए बे प्रकारना ऊंचापणानो त्याग करतो बतो; तथा (नावणए के) नावनतः एटले जेने जव्यथी तथा नावथी नीचपणुं नथी एवो, अव्यथी नीचपणुं ते शरीर नन करवु तथा नावथी । नीचपणुं ते अन्नादिक न मले तो दीनपणे नीचुं जोवू, एवा बे प्रकारना नीचपणा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy