SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १४ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीसमा. णियत्तिः।” अनेन च कथानकेन न केवलं येन चेत्यस्यैव वारस्य जावार्थोऽनिहितः । किं तु यहा प्रतीत्यैतस्यापीति । तथाचाह नियुक्तिकारः ॥ मणगं पडुच्च सेद्यं-नवेण निधूहिया दसञ्जयणा ॥ वेयालिया उविया तम्हा दसकालियं णामं ॥ १५ ॥ दारं ॥ ॥२॥ मनकं प्रतीत्य मनकाख्यमपत्यमाश्रित्य शय्यंजवेनाचार्येण नियूंढानि पूर्वगताउकृत्य विरचितानि दशाध्ययनानि अमपुष्पिकादीनि । वेयालिया ववियत्ति। विगतः कालो विकालः विकलनं वा विकाल इति। विकालोऽसकलः खएमश्चेत्यनन्तरम्। तस्मिन विकालेऽपराह्ने स्थापितानि न्यस्तानि जुमपुष्पिकादीन्यध्ययनानि यतः। तस्माद्दशकालिकं नाम। व्युत्पत्तिःपूर्ववत्। दशवैकालिकं वा विकालेन निवृत्तम् । संकाशादिपागचातुरर्थिकष्ठकू, तहितेष्वचामादेरित्या दिवृझेकालिकं दशाध्ययन निर्माणं च तदैकाविकं च दशवैकालिकमिति गाथार्थः। एवं येन वा यहा प्रतीत्येति व्याख्यातम्। इदानीं यतो नियूंढानीत्येतठ्या चिख्यासुराह ॥आयप्पवायपुवा, निबूढा हो धम्मपन्नत्ती ॥ कम्मप्पवायपुवा, मिस्स उ एसणा तिविहा ॥ १६ ॥ सच्चप्पवायपुवा, निधूढा होश वकसुद्धी उ ॥ अवसेसा निघूढा, नवमस्स उ तश्यवलूळ ॥ १७ ॥ वी वि अ आएसोगणिपिडगा वालसंगा॥एअंकिर णिचूढं, मणगस्स अणुग्गहठाए ॥१॥ व्याख्या॥ श्हात्मप्रवादपूर्वं यत्रात्मनः संसारिमुक्तायनेकनेदजिन्नस्य प्रवदनमिति । तस्मानियूंढा जवति धर्मप्रज्ञप्तिः षड्जीवनिका इत्यर्थः॥ तथा कर्मप्रवादपूर्वात्। किम् । । पिणमस्य तु एषणा त्रिविधा नियूंढेति वर्तते । कर्मप्रवादपूर्व नाम यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति । तस्मात् किम् । पिएकस्यैषणा त्रिविधा गवेषणाग्रहणैषणायासैषणानेदनिन्ना नियूंढा सा पुनस्तत्रामुना संबन्धेन पतति । आधाकर्मोपजोक्ता ज्ञानावरणीयादिकर्मप्रकृतीबंधाति । उक्तं च । “आहाकम्मं मुंजमाणे समणे अहकम्मप्पगडी बंधई" इत्यादि । शुरूपिएकोपजोक्ता चाशुजान्न बनातीत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः । सत्यप्रवादपूर्वान्निव्यूंढा जवति वाक्यशुधिस्तु । तत्र सत्यप्रवादं नाम यत्र जनपदसत्यादेः प्रवदन मिति । वाक्यशुद्धिर्नाम सप्तममध्ययनम् । अवशेषाणि प्रथम द्वितीयादीनि नियूंढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्वितीयोऽपि चादेशः । आदेशो विध्यन्तरं गणिपिटकादाचार्यसर्वस्वाड्वादशाङ्गादाचारादिलक्षणात् इदं दशकालिकं किलेति पूर्ववत् नियूंढ मिति च । किमर्थम् । मनकस्योक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः । एवं यत इति व्याख्यातम् । अधुना यावन्तीत्येतत्प्रतिपाद्यते ॥ उमपुफियाश् या खलु, दस अक्षयणा सनिकुयं जाव ॥ अहिगारे विय एत्तो वो पत्तेयमेकेकं ॥१५॥ दारं ॥३॥ व्याख्या॥ तत्र घुमपुष्पिकेतिप्रथमाध्ययननाम तदादीनि दशाध्ययनानि।सनिकुयं जावत्ति सनि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy