SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम्। श्य बेकं निपुणं हितं कालोचितं पापकमितो विपरीतं तत्करणं लावतोऽकरणमेव । अतो ज्ञानान्यासः कार्यः ॥ १०॥ (अर्थ.) पूर्वोक्त उपदेशथी को एम समजे के, सर्व प्राणिमात्र उपर दया राखनार जे पुरुष, तेने पापकर्मनो बंध यतो नथी, माटे सर्वप्रकारे प्रयत्न करीने दयाज पालवी. परंतु ज्ञाननो अभ्यास वगेरे कांश करवानी जरूर नथी, एवा अज्ञानी शिष्यने मोह न थवो जोश्ये, माटे कहे . पढमं ति ( पढमं के०) प्रथमं एटले प्रथम ( नाणं के) ज्ञानं एटले जीवाजीवादिकनुं ज्ञान संपादन करे, (तर्ज के.) ततः एटले जीवाजीवादिज्ञान थया पबी (दया के०) दया एटले संयमरूप दया षड्जीवनिकायने विषे कराय. ा प्रकारथी ज्ञानपूर्वक दया सिद्ध थाय बे. ( एवं के०) पूर्वोक्त ज्ञानपूर्वक दया पालवाथी ते साधु ( सबसंजए के०) सर्वसंयतः एटले सर्व प्रकारे संयत थाय जे. वली एथी विपरीत जे पुरुष (अन्नाणी के०) अज्ञानी एटले जीवाजीवादिज्ञानरहित होय बे, ते ( किं काही के ) किं करिष्यति एट शुं करशे ? केमके, ज्ञान नहीं होवाथी ते अंधसमान बे, माटे ते अज्ञानी केवा कर्मने विषे प्रवृत्त थवं, तथा केवा कर्मथी निवर्तवं, ते कां जाणेज नहीं. वली यद्यपि ते पुरुष कांश कर्म करवा प्रवृत्त थाय, तोपण ते (सेयपावगं के०) श्रेयःपापकं एटले पुण्य अने पापने (किंवा नाही के०) किंवा शास्यति एटले शुं जाणशे ? कांज नहीं ॥ १०॥ - (दीपिका.) शिष्यः प्राह । इत्यनेन किमागतं सर्वप्रकारेण दयायामेव यतितव्यं किं प्रयोजनं ज्ञानाच्यासेन । गुरुराहमा एवं चमं कुरु। यतःप्रथममादौ ज्ञानं जीवखरूपरदाणस्य उपायफल विषयं ततस्तथाविधानात्पश्चात् दया संयमः एवमनेन प्रकारेण ज्ञानपूर्वकदयाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः सर्वोऽपि साधुवर्गः। परं यः पुनरज्ञानी ज्ञानरहितः स किं करिष्यति । सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिमित्तस्यानावात् । किं वा कुर्वन् ज्ञास्यति बेकं निपुणं हितं कालस्य चितं पापकं वा बेकाछिपरीतम् । तत्करणं जावतोऽकरणमेव समस्त निमित्तानामन्नावात् अन्धप्रदीप्तपलायनघुणादरवत्। अत एव अन्यत्राप्युक्तम् ॥ गीअबो अ विहारो, बी गीअमीसि नणि ॥ इत्तो तश्यविहारो, नाणुन्ना जिणवरेहिं ॥१॥ अतो ज्ञानाच्यासः कार्य एव ॥ १० ॥ ___(टीका.) एवं सति सर्वभूतदयावतः पापकर्मबन्धो न जवतीति सर्वात्मना दयायामेव यतितव्यम् । अलं ज्ञानाच्यासेनापीति मा नूदव्युत्पन्न विनेयमतिविज्रम इति तदपोहायाह । पढम पाणमित्यादि । प्रथममादौ ज्ञानं जीवस्वरूपसंरदाणोपा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy