SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ मा — दशवैकालिके चतुर्थाध्ययनम् । २० न्नास्फोटयेत् न प्रस्फोटयेत् । नातापयेत् न प्रतापयेत् । तत्र सकृदीषटा स्पर्शनमामर्षणम् । अतोऽन्यत्संस्पर्शनम् । एवं सकृदीषछापीडनमतोऽन्यत्प्रपीडनम् । एवं सकृदीषछा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम् । एवं सकृदीषछातापनं विपरीतं प्रतापनम् । एतत्स्वयं न कुर्यात्तथान्यमन्येन वा नामर्षयेन्न संस्पर्शयेत् । नापीडयेत् । न प्रपीडयेत् । नास्फोटयेत् न प्रस्फोटयेत्।नातापयेत् न प्रतापयेत् । तथान्यं स्वत एव . आमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥२॥ से निकू वा निकुणी वा संजयविरयपमिदयपच्चरकायपावकम्मे दिया वा राग वा एग वा परिसाग वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुझागणिं वा जकं वा न जंजेज्जा न घटेजा न निंदेडा न जळालेजा न पळालेजा न निवावेजा अन्नं न जावेजा न घडावेज्जा न निंदावेजा न जळालावेजा न पज्जालावेज़ा न निवावेजा अन्नं जंजंतं वा घहतं वानिंदतं वा जज्जालंतं वा पज्जालंतं वा निवावंतं वा न समणुजाणामि। जावजीवाए तिविहं तिविदेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स नंते पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ३॥ (श्रवचूरिः) अयस्पिएमानुगतोऽग्निः । ज्वालारहितोऽङ्गारः । विरलाग्निकणं नस्म मुर्मुरः। मूलानिविछिन्ना ज्वाला अर्चिः । प्रतिवझा ज्वाला । अलातमुमुकम् । निरिन्धनः शुद्धानिः । उटका गगनाग्निः । न उजेजा नोसिञ्चेत् । न घट्टयेत् । नोज्ज्वालयेत् । न निर्वापयेत् । तत्र जंजनं उत्सेचनमिन्धनादिना । घट्टनं सजातीयादिना चालनम् । उज्ज्वालनं व्यजनादिनिर्वृष्युत्पादनम् । निर्वापणं विध्यापनम् । एतत्स्वयं न कुर्यादित्यादि ॥३॥ (अर्थ.) हवे, अग्निकायनी दया पालवी ते कहे . से इत्यादि. 'से निस्कृ वा' अहिथी मांडीने 'जागरमाणे वा' ए सुधीनो अर्थ पूर्ववत् जाणवो. हवे अग्निकायना आरंजनो निषेध कहे . से इत्यादि. ( से के०) तद्यथा ते अनिकायना यारंजनो निषेध आवी रीतें-(अगणिं वा के० ) अग्निं वा एटले तपावेला लोहमानो २७
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy