SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ २०६ राय धनपतसिंघ बदाउरका.जैनागमसंग्रह नाग तेतालीस-(४३)-मा.. . खं वा कायं जदनवं वा ववं ससिणि इंवा कायं ससिणि वा ववंन आमुसिका।नसंफुसिजानाविलिका।नपविलिङा।न अरकोमिजा।न परकोमिजा।नआयाविका। न पयाविका।अन्नंनआमुसाविजा। नसंफुसाविजानिआवीलाविजाान पवीलाविका।न अकोमाविका।न परकोमाविजान आयाविजा। न पयाविजा।अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पविलंतं वा अकोमंतं वा परकोमंतं वा आयावंतं वा पयावंतं वा न समणुजणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि।न कारवेमि। करंतंपि अन्ने न समणुजाणामि। तस्सनंते पडिकमामि । निंदामि। गरिदामि। अप्पाणं वोसिरामि॥२॥ . (श्रवचूरिः) उदकं शिरापानीयम्। अवश्यायः स्नेहः। हिमं स्त्यानोदकम् । मिहिका धूमरी । करकः कविनोदकरूपः।हरितनुर्जुवमुनिय तृणाग्रादिषु नवति। शुद्धोदकमन्तरीदोदकम् ।तथा उदकार्ड वा कायम्। उदकार्ड वा वस्त्रम् आर्जता चेह गलदिन्छुता अनन्तरोदितोदकनेदसंमिश्रता । सस्निग्धं वा कायादि । अत्र स्नेहनं स्निग्धमिति । सस्निग्धता चेह बिन्फुरहितानन्तरोदितोदकसंमिश्रता । एतत्किमित्याह नामृषेत्। न संस्पृशेत् । सकृदीषछा स्पर्शनमामर्षणमतोऽन्यत्संस्पर्शनम् । नापीमयेत् न प्रपीड येत् । सकृदोषछापीमनं ततोऽन्यत्प्रपीडनम् । नास्फोटयेत् न प्रस्फोटयेत् । सकृदीषहास्फोटनमतोऽन्यत् प्रस्फोटनम् । नातापयेत् प्रतापयेत् । सकृदीषछातापनं विपरीतं प्रतापनम्। एतत्स्वयं न कुर्यात् । अन्यमन्येन वा नामर्षयेत् इत्यादि शेयम् ॥२॥ (अर्थ.) हवे अप्कायना आरंजनो निषेध कहे . से निरकू वा इति (अहीं 'से निरक' एथी मांडीने 'जागरमाणे' अही सूधी सूत्रनो अर्थ प्रथम कह्यो बे, ते प्रमाणेज जाणवो.) (से के०) तद्यथा, एटले ते अप्कायना आरंजनो निषेध कहे बे ते आवीरीते. (उदगं वा के०) उदकं वा एटले शिरापानीय ते जमीनमांथी नीकलतुं एवं वापी, कूप, तलाव, नदी इत्यादिकनुं पाणी जाणवू, ते प्रते, अथवा (श्रोसं वा के) अवश्यायं वा एटले पाबली रात्रे गर पके ते पाणीप्रते, अथवा (हिमं वा के०) हिमं वा, एटले जेने बर्फ कहिये, ते पाणीप्रते, अथवा (मदियं वा के) मिहिकां वा एटले धूअरी पडे ते पाणीप्रतें, अथवा (करगं वा के) करकां वा एटले वर्सादमां करा पडे , ते रूप. पाणीप्रत्ये, अथवा (हरतणुगं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy