SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे नंते महवए नवनिमि दिन्नादाणान वेरमणं ॥ ३ ॥ सवा २०१ ( अवचूरिः ) तृतीयमाह । अथापरस्मिन् तृतीये जदन्त महावते अदत्तादानाद्विरमणम् । सर्व जदन्त अदत्तादानं प्रत्याख्यामीति । यसति बुद्ध्यादीन् गुणान् ग्रामः । ग्रामादिग्रहणेन क्षेत्रपरिग्रहः । नगरे वा नास्मिन्करो नकरमिति । श्ररण्ये वा । अरण्यं काननादि । अल्पं वा । अल्पं मूल्यत एरएमकाष्ठादि । बहु वा बहु वजादि । वा । अणु प्रमाणतो वज्रादि । स्थूलमेर एकाष्ठादि । एतच्च चित्तवाचित्तवा चेतनाचेतनमित्यर्थः । चतुर्यादत्तादानं द्रव्यतोऽल्पादौ देत्रतो ग्रामादौ कालो रात्र्यादौ नावतो रागद्वेषाभ्याम् । द्रव्यादि चतुर्भङ्गी पूर्ववत् । न स्वयमदत्तं गृह्णामि नान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतो नान्यान्समनुजानामि ॥ ३ ॥ (अर्थ) हवे त्रीजुं अदत्तादानविरमण नामक महाव्रत कहे बे. ( अह के० ) पी, (०) हे जदंत, हे गुरो ! (अवरे के० ) अपरे एटले पूर्वे कला तेथी रा ( त ० ) तृतीये एटले त्रीजा ( मदवए के० ) महात्रते एटले महाव्रतने विषे ( अदिन्नादाणा ० ) अदत्तादानात् एटले अदत्तादानथी ( वेरमणं के० ) विरमणं एटले विरम, निवर्तयुं, एम तीर्थकरादिकें कयुं बे, माटे ( अंते के० ) हे दंत, गुरो ! ( सवं के०) सर्व एटले सूक्ष्म, बादर, थोकुं, घणुं ए सर्व ( अदिन्नादाणं के० ) अदत्तादानं एटले अणदीधुं लेवुं ते प्रत्यें ( पच्चरका मि के० ) प्रत्याचके एटले पच्चरकुं बुं. ( से के० ) तद्यथा ते जेम के, ( गामे वा के० ) ग्रामे वा एटले जे गुणवंतना गुनो ग्रास करे बे, तेने ग्राम कहिये, ते गामने विषे, अथवा ( नगरे के० ) नकरे एटले ज्या कर नथी, एवा पुरनेविषे, अथवा ( रसे वा के० ) अरण्ये वा एविषे, एटला स्थानने विषे ( अप्पं वा के० ) अल्पं वा एटले जेनुं मूल्य अल्प होय, एवं दांत खोतरवानुं तृणादिक पण ( बहु वा के० ) बहु एटले जेनुं मूल्य घणुं बे, एवं सुवर्णादिक अथवा ( अणुं वा के० ) अणु एटले न्हानं हीरकादिक, अथवा (थूलं वा के०) स्थूलं वा एटले प्रमाणथी मोटुं एरंडकाष्ठादिक, अथवा ( चित्तमं वा के० ) चित्तवा, एटले सचित्त एवं शिष्यादिक, अथवा ( - चित्ततं वा के० ) चित्तवा एटले चित्त एवं सली प्रमुख, ( दिन्नं के० ) अदत्तं एटले अणदीधुं बतां ( नेव सयं गिरिहा के० ) नैव स्वयं गृह्णामि एटले ढुं पोते ग्रहण करुं नहिं, (अन्नहिं के ) अन्यैः एटले वीजा पासे ( अदिन्नं के० ) अदत्तं एटले पूर्वोक्त वस्तुमां कोइ वस्तु अणदीधी होय तो तेने (नेव गिरहा विद्या
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy