SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्याध्ययनम् । ... १७y ह। पढमे नंते इत्यादि । सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमम् । नदंतेति गुरोरामन्त्रणम् । महाव्रत इति महच्च तहतं च महाव्रतम् । महत्त्वं चास्य श्रावकसंबन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानजङ्गकशताधिकारः। तत्रेयं गाथा ॥ सीयालं नंगसयं, पञ्चकाणं मि जस्स उवलकं ॥ सो पञ्चरकाणकुसलो, सेसा सवे अकुसला ॥ २९६ ॥ एनां चासंमोहार्थमुपरिष्टाठ्याख्यास्यामः। तस्मिन् महाव्रतेप्राणातिपाताहिरमणमिति । प्राणा इन्जियादयः तेषामतिपातःप्राणातिपातः। जीवस्य महाकुःखोत्पादनं न तु जीवातिपात एव । तस्मात्प्राणातिपाताहिरमणम्। विरमणं नाम शानश्रद्धानपूर्वं सर्वथा निवर्तनम् । जगवतोक्तमिति वाक्यशेषः । यतश्चैवमत उपादेयमेतदिति निश्चित्य सर्वं जदन्त प्राणातिपातं प्रत्याख्यामीति । सर्वमिति निरवशेषम् । नतु परिस्थूरमेव । नदंतेति गुर्वामन्त्रणम् । प्राणातिपातमिति पूर्ववत् । प्रत्याख्यामीति । प्रतिशब्दः प्रतिषेधे, आङाजिमुख्ये, ख्या प्रकथने, प्रतीपमनिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामि । अथवा प्रत्याचदे संवृतात्मा सांप्रतमनागतप्रतिषेधस्य आदरेणानिधानं करोमीत्यर्थः। अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानाई इत्येतदाह । उक्तं च ॥ पढिए य कहिय अहिगय परिहरउवगवणाजोगोत्ति ॥ उकं तीहिं विसुझं, परिहरणवएण नेदेण ॥ पडपासाउरमादी, दिहंता होंति वयसमारुहणे ॥ जह मलिणाश्सु दोसा, सुद्धाश्सु णेवमिहशंपीत्यादि ॥ एतेसिं लेसुद्देसेण सीसहियच्याए अबो जन्न। पढियाए सबपरिन्नाए दसकालिए जीवणिकाए वा।कहियाए अब अनिगयाए संमं परिस्किऊण परिहर। जीवणियाए मणवयणकाएहिं कयकारावियाणुमश्नेदेण त गविद्यश्ण अन्नहा श्मे य च पडादी दिहंता। मेश्वो पडो ण रंगिद्यश् । असोहिए मूलपाए पासा ण किया। सोहिए किजा । वमणाहिं असोहिए आजरे ओसहं न दिजा । सोहिए दिऊ। असंगविए रयणे पडबंधो न किधर । संविए किधर । एवं पढियकहियाहिं असोहिए सीसे ण वयारोवणं किय। सोहिए किधर । असोहिए य करणे गुरुणो दोसा साहिया पालणे सिस्सदोसो त्ति । कयं पसंगेण । यमुक्तम् । सर्वं जदन्त प्राणातिपातं प्रत्याख्यामीति । तदेतहिशेषेण अनिधित्सुराह । सुहुमं वेत्यादि । सेशब्दो मागधदेशीप्रसिद्धः । अथशब्दार्थः।स चोपन्यासे।तद्यथा सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा । अत्र सूमोऽस्पः परिगृह्यते । न तु सूमनामकर्मोदयात्सूक्ष्मः । तस्य कायेन व्यापादनासंचवात् । तदेतहिशेषतोऽनिधित्सुराह । बादरोऽपि स्थूरः । स चैकैको द्विधा । सः स्थावरश्च । सूदमत्रसः कुन्थ्वादिः । स्थावरो वनस्पत्यादिः । वादरस्त्रसो गवादिः । वादरः स्थावरः पृथिव्यादिः। एतान्, णेव सयं पाणे अश्वाएजत्ति प्राकृ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy