SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ २७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह जाग तेतालीस-(४३)-मा (अवचूरिः) यतश्चैवमतएव सप्तम्यर्थे षष्ठी । एतेषु पट्सु जीवनिकाये मुःखरदार्थ नैव स्वयं दं समारजेत प्रवर्तयेत् । नैवान्यैः प्रेष्यादिनिर्दक समा रंजयेत् कारयेत् । समारम्नमाणानप्यन्यान् न समनुजानीयान्नानुमोदयेत् । जीवन जीवो यावजीवमाप्राणोपरमात् । त्रिविधं तिस्रो विधा विधानानि कृताकृतादि रूपाणि यस्येति त्रिविधो दकस्तं त्रिविधेन करणेन मनसा बाचा कायेन न करोमि स्वयं, न कारयामि अन्यैः । कुर्वन्तमप्यन्यं न समनुजानामि । तस्य दएकस्य संवन्धिन मतीतावयवं प्रतिकमामि । अतीतस्यैव प्रतिक्रमणात् । प्रत्युत्पन्नस्य संवरणात् अनागतस्य प्रत्याख्यानात् । नदन्तेति गुरोरामन्त्रणम् । नदन्त नवान्त नयान्त इनि साधारणा श्रुतिः। एतच्च गुरुसा दिक्येव व्रतप्रतिपत्तिःसाध्वीति ज्ञापनार्थम्। प्रतिकमा मीति जूतदंझानिवृत्तोऽहमित्यर्थः । आत्मसादिकी निन्दा परसाक्षिकी गर्दा । आ त्मानमतीतदरुकारिणमश्लाघ्यं व्युत्सृजामीति । अयं दमः सामान्य विशेषरूप इति (अर्थ.) (श्चेसि के०) इत्येषां एटले एवी रीतें पूर्वे कहेला एवा, (बण्हं के षमाम् एटले उ एवा (जीवनिकायाणं के०) जीवनिकायानां एटले जीवसमुदायन (दंमं के) हिंसारूप दंडने (सयं के० ) वयं एटले पोते (न समारंनेद्या के न समारनेत एटले संघटन, आतापनादिक आरंज करे नहीं. तथा ( अन्नहिं के अन्यैः एटले बीजापासे (दंझ के ) दंमं एटले हिंसारूप दंडने (न समारंना विजा के० ) न समारंनयेत् एटले आरंज करावे नहीं. तथा ( दरू समारंचते हि के) दंमं समारजमाणानपि एटले दंगने आरंज करनार एवा (अन्ने के०) अन्यान एटले बीजाने पण ( न समणुजाणामि के०) न समनुजानीयात् एटले अनुमोदना दिये नहीं. एवी जगवंतनी आज्ञा , माटे साधु एवो निश्चय करे के, (जावजीवाए के) यावजीवं एटले ज्या सुधी मारो जीव आ देहमां बे, त्यांसुधी (ति विहं के० ) त्रिविधं एटले कृत, कारित अने अनुमोदित रूप त्रण प्रकारना दमने (तिविहेणं के०) त्रिविधेन एटले त्रिकरणेकरी. ते त्रिकरणज कहे. ( मणेणं के, मनसा एटले मनेंकरी, (वायाए के) वाचा एटले वाणीएकरी, (काएणं के०) कायेन एटले कायेंकरी, (न करेमि के०) न करोमि एटले न करूं, (न कारवेमि के, न कारयामि एटले कराई नहीं, तथा ( करंतंवि अन्ने के ) कुर्वतमप्यन्यं एटले आरंज करनार एवा अनेराने पण ( न समणुजाणामि के०) न समनुजानामि एटले हुँ अनुमोदना आपुं नहीं. तथा वर्तमानकालथी पूर्वकालनेविषे एटले अतीत कालनेविषे जे में हिंसारूप दंग कस्यो होय, ( तस्स के०) तस्य एटले ते अतीत दंगने
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy